SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- वेरुलिअ रुअग रुइरे, अंके फलिहे तहेव तवणिजे । मेहे अग्घ हलिहे, नलिणे तह लोहिअक्खे य ॥२॥ वइरे अंजण वरमाल अरिहे तहय देवसोमे अ । नंगल बलभद्दे आ, चक्क गया सोत्थि नंदिआवत्ते ॥३॥ आभंकरे अगिद्धी, केऊ गरले अ होइ बोद्धचे । बंभे बंभहिए पुण, बंभोत्तर लंतए तहय ॥४॥ महसुक्क सहस्सारे, आणय तह पाणए अबोद्धब्वे । पुप्फेऽलंकारे आरणे अतह अचुए चेव ॥५॥ सुदंसणे सुप्पबुद्धे, तहा होइमणोरमे। तत्तो अ दसवओभद्दे, विसाले सुमणे इअ॥६॥ सोमणसे पीइकरे, आइचे चेव होइ बोद्धवे । सवट्टसिद्धनामे, सुरिंदया एव वासहि॥७॥ एषां च चतुर्दिशमेकैकपतिसद्भावाचतस्रः पतयो भवन्ति, ताश्च प्रथमप्रतरे द्वापष्टिविमानिकाः, एकैकस्यां पङ्कौ द्वाषष्टिषष्टिविमानानि भवन्तीत्यर्थः । तत ऊर्ध्व द्वितीयादिषु प्रतरेष्वेकैकविमानहीनाः पतयो भवन्ति, यावदनुत्तरे चतुर्दिशमेकैकमावलिकासु विमानं । तत्र प्रथमप्रतरे द्वापष्टिरावलिकागतविमानान्येवं-एकैकं देवद्वीपे, द्वे द्वे नागोदधौ, चत्वारि यक्षद्वीपे, अष्टावष्टौ भूतोदधौ, षोडश षोडश स्वयम्भूरमणद्वीपे, एकत्रिंशत् खयम्भूरमणोदधौ, एवमुपरितनप्रतरेष्वप्यावलिकागतविमानान्यधस्तनप्रतरावलिकागतविमानैः समश्रेणीनि वाच्यानि । यदाह“वहस्सुवरिं, तसं तंसस्स उर्वरिमं होइ । चउरंसे चउरंसं, उहुं तु विमानसेढीओ॥१॥" केवलमुपरितनप्रस्तटेषु पूर्वादिपु दिक्षु पर्यन्तवर्त्तिन एकैकविमानस्य हानेश्चत्वारि चत्वारि विमानानि पात्यन्ते, यावद् द्वाषष्टितमे प्रस्तटे १ एषा तृतीयागाथा पूर्वार्द्धसमोत्तरार्द्धा गीतिसंज्ञावसेया। २ उप्परि इतिवा । ॥३८॥ Jain Education into For Privale & Personal use only jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy