SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ** ** स्त्रीरत्नाद्याः षष्ठी, मनुजा-मनुष्या मत्स्याश्च-जलचरा, उभयेऽपि गर्भजाः सप्तमी यावदुत्कर्षतो गच्छन्ति । एवमेषा| गतिरुत्कृष्टाऽभिहिता, जघन्या तु सर्वेषामप्येषां रत्नप्रभायाः प्रथमे प्रतरे, मध्यमा पुनर्जघन्यायाः परतो यथा-1| खमुत्कृष्टाया अर्वाग् वोद्धव्या ॥ १९॥ अथ केषाञ्चित्तिरश्चां बाहुल्यकृतं विशेषमाह वाला दाढी पक्खी, जलचरनरगागया उ अइकूरा । जंति पुणो नरएसुं, बाहुल्लेणं न उण निअमो ॥ १९१ ॥ व्याख्या-'व्यालाः' सर्पादयो 'दष्ट्रिणो' व्याघ्रसिंहादयः 'पक्षिणो' गृध्रादयो ‘जलचरा' मत्स्यजातयः, एते 51 सर्वेऽपि नरकादागता अतिक्रूराध्यवसायवशगाः सन्तः कृत्वा पञ्चेन्द्रियवधादीन् पुनर्नरकेषु गच्छन्ति । एतच ६बाहुल्येनोच्यते, न पुनर्नियमो, यतो नरकागता अपि केचिदेते प्राप्तसम्यक्त्वा यान्त्येव शुभां गतिम् ॥ १९१॥ संहननविशेषाद्गतिविशेष प्रसङ्गतो लेश्याश्च नारकाणामाह दोपढमपुढविगमणं, छेवढे कीलिआइसंघयणे । एकेक पुढवीवुड्डी, आइतिलेसाउ नरएसु ॥ १९२ ॥ *** SA wain Education inte For Privale & Personal use only law.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy