SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ वृत्ति RECORCA संग्रहणी- हेतुभावे सति, न यथा कथञ्चित् , तद्धेतुश्च मिथ्यात्वादिरनेकधा, यदुक्तम्-"मिच्छद्दिट्टि महारंभपरिग्गहो तिव है लोह निस्सीलो । निरयाउ निबंधइ, पावरुई रोद्दपरिणामो ॥१॥” १८९ ॥ ॥८८॥ उक्ता ओघतो नरके गतिः, अर्थतामेव प्रतिपृथिव्याह ___ असन्नि सरिसिव पक्खि सीह उरगित्थि जंति जा छढेि । __ कमसो उक्कोसेणं, सत्तमपुढविं मणुअमच्छा ॥ १९० ॥ व्याख्या असंज्ञिनः-संमूछिमपञ्चेन्द्रियाः, ते च संमूछिममनुष्याणामपर्याप्तानामेव कालकरणतो नरकगतेदरभावात्तिर्यञ्चः उत्कर्षतोऽपि प्रथमामेव पृथ्वीं यावद्गच्छन्ति, न परतः, तत्रापि चायुःकृतो विशेषो यथा-'असन्नी णं नेरइआउअं पकरेमाणा जहन्ने णं दस वाससहस्साई, उक्कोसेणं पलिओवमस्स असंखेजइभागं पकरेंति" त्ति, तथा ज्ञानकृतो विशेषो, यदृद्धाः-असंज्ञिभ्य उत्पद्यमानास्तथा बोधमान्द्यादपर्याप्तावस्थायामव्यक्तमप्यवधि नाप्नुवन्ति, तथा च जीवाभिगमः-"नेरइआ अत्थेगइआ दुअन्नाणी, अत्थेगइआ तिअन्नाणी" इति । तथा सरीसृपा-भुजपरिसपो गोधानकुलादयो गर्भव्युत्क्रान्ता द्वितीयामेव यावत्, पक्षिणो-गर्भजा गृध्रादयस्तृतीयां, सिंहाः-सिंहोपलक्षिताश्चतुष्पदा गर्भजाश्चतुर्थी, उरगा-उरःपरिसप्पाः सर्पादयो गर्भजाः पञ्चमी, स्त्रियः SASREKACKERASACर ॥८८॥ ARC-RS lain Education Inter For Privale & Personal use only jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy