SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ याणां, तत्राप्यग्नेः पृथगभिधानात् पृथिव्यब्वायुवनस्पतीनामेव यथाक्रमं बोद्धव्या। तद्यथा-पृथिवीकायिकानां द्वाविं शतिर्वर्षसहस्रा ज्येष्ठा स्थितिः, एवमप्कायिकानां सप्त, वायुकायिकानां त्रयः, वनस्पतिकायिकानां दश । 'अगणिति|दिण'त्ति, अग्निकायिकानां त्रीणि दिनानि, तथा द्वीन्द्रियाणां द्वादश वर्षाणि, त्रीन्द्रियाणामेकोनपञ्चाशदिनानि ।। चतुरिन्द्रियाणां षण्मासाः, पञ्चेन्द्रियाणां त्रीणि पल्योपमानि । एषा चोत्कृष्टा स्थितिःप्रायो निरुपद्रवे स्थाने द्रष्टव्या। एवमग्रेऽपि भावनीयं, जघन्या तु सर्वत्रान्तर्मुहूर्त वक्ष्यते ॥ २१५ ॥ उक्ता सामान्येन तिरश्चां स्थितिरथ पृथ्वीभेदेषु विशेषेणाह सण्हा य सुद्धवालुअ, मणोसिला सकरा य खरपुढवी । इगबारचोइससोलढारबावीससमसहसा ॥ २१६ ॥ व्याख्या-लक्ष्णा-मरुस्थल्यादिगता पृथ्वी, शुद्धा-कुमारमृत्तिका, वालुका-सिकता, मनःशिला-प्रसिद्धा, शर्कर ईपत्कर्करिका, खरपृथ्वी-शिलापाषाणरूपा, पण्णामप्येषां पृथ्वीभेदानां क्रमादुत्कृष्टा स्थितिरेकद्वादशचतुर्दशषोडशअष्टादशद्वाविंशति()समासहस्राः-वर्षसहस्राः ॥ २१६ ॥ अथ पञ्चेन्द्रियतिर्यग्भेदेषु स्थितिविशेषमाह Jain Education ine ha For Privale & Personal use only jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy