________________
वृत्तिः
संग्रहणी- पञ्चधनुःशतरूपायाः सिद्धिगमनयोग्योत्कृष्टावगाहनायाः सिद्धिगमनादक शुषिरपूरणेन त्रिभागोनत्वाद्, एता
18वत्या एवोत्कर्षतः सिद्धावगाहनाया भावात् । यदुक्तम्-"तिन्नि सया तेत्तीसा, धणुत्तिभागो अ कोसछब्भागो । ॥९९॥ परमोगाहोऽयं, तो ते कोसस्स छन्भागो॥१॥" इति ॥२१४॥ अथ मनुष्यद्वारोपसंहारपूर्वकं तिर्यग्द्वारं सम्बन्धयति
"मणुअदारं समत्तं, तिरिअदारं भण्णइ" a अत्रापि भवनद्वारवर्जान्यष्टौ प्रतिद्वाराणि । इह चैकद्वित्रिचतुःपञ्चेन्द्रियभेदात् पञ्चविधास्तिर्यञ्चः, ते चैकेन्द्रि-18
याणां पृथिव्यप्तेजोवायुवनस्पतिभेदतः पञ्चविधत्वान्नवविधाः, तत्राद्या अष्टौ संमूछिमा एव, पञ्चेन्द्रियास्तु गर्भजाः |संमूछिमाश्च, तत्र तावद्गर्भजसंमूछिमभेदमनपेक्ष्य सामान्येन नवविधानामपि तिरश्चां स्थितिमाह
बावीससगतिदसवाससहसगणितिदिणबेंदिआईसु ।
बारसवासुणपणदिण, छमासतिपलिअट्टिई जेट्टा ॥ २१५ ॥ व्याख्या-अत्र द्वीन्द्रियादीनां द्वादशवर्षादिकायाः स्थितेरभिधानात् द्वाविंशतिवर्षसहस्रादिका स्थितिरेकेन्द्रि
॥९९॥
lain Education International
For Privale & Personal use only
www.jainelibrary.org