________________
8 उक्तार्था । अत्राहुः साङ्ख्यादयो-'गुणपुरुषान्तरज्ञानादिना प्रकृतिवियोगादिरूपामवाप्य मुक्तिं-मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिता' इत्यादि । अतस्तन्निराकरणाय विशिष्टमेव मुक्तानां क्षेत्रमाह
पणयाल लक्खजोअणविक्खंभा सिद्धसिल फलिहविमला।
तदुवरिगजोअणंते, लोगंतो तत्थ सिद्धठिई ॥ २१४ ॥ है, व्याख्या सर्वार्थसिद्धविमानादूर्ध्व द्वादशभिर्योजनैः पञ्चचत्वारिंशद्योजनलक्षविष्कम्भा वृत्तत्वादायामतोऽपि
तावन्माना सर्वात्मना चार्जुनसुवर्णमयत्वात् स्फटिकवन्निर्मला सिद्धशिला भवति । सिद्धशिला सिद्धभूमिरीपतप्राग्भारा शीता चेति पर्यायाः । सर्वार्थात् द्वादशभिर्योजनैलॊकान्त इत्यन्ये, तत्त्वं पुनः केवलिनो विदन्ति । स्थूलत्वं चास्याः 'बहुमज्झदेसभाए, अट्ठेव य जोअणाइ बाहलं । चरमंतेसु अ तणुई, अंगुलसंखेजईभागं ॥१॥' अत्र बहुमध्यदेशभाग आयामविष्कम्भाभ्यामप्यष्टौ योजनानि । अत ऊर्व 'गंतूण जोअणं जोअणं तु परिहाइ अंगुलपुहत्तं ।
तीसेविअ परंता, मच्छिअपत्ताओतणुअयरा॥१॥' किमुक्तं भवति? उत्तानच्छत्रनिभा घृतपूर्णतथाविधकरोटिकाकारा दवा सिद्धिरिति । स्थापना। तस्याश्चोपर्येकयोजनस्यान्ते लोकान्तस्तत्र सिद्धानां स्थितिः । इदमुक्तं भवति-योजनस्योपरिहैतने क्रोशे तस्याप्युपरितने पष्ठभागे त्रीणि धनुःशतानि त्रयस्त्रिंशानि धनुस्त्रिभागश्चेत्येवंरूपे सिद्धास्तिष्ठन्ति । प्रागुक्तायाः|
EASAAMANESAMACHAR
lain Education
a IRI
For Privale & Personal use only
w.jainelibrary.org