SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ संग्रहणी वृत्तिः ॥७०॥ अणिमिसनयणा मणकज्जसाहणा पुप्फदामअमिलाणा। चउरंगुलेण भूमि, न छिवंति सुरा जिणा विंति ॥ १४८ ॥ व्याख्या-सर्वे सुराः स्वभावतोऽनिमिषनयना-निमेषरहितलोचना, अपरिमितसामर्थ्यान्मनसा कार्य साधयन्तीति मनःकार्यसाधना, नन्द्यादित्वादनः, 'पुप्फदामअमिलाणत्ति' प्राकृतत्वादम्लानपुष्पदामानोऽम्लानवक्षःस्थलाद्यालम्बितपुष्पमाला इत्यर्थः। पृथ्वीतलमवतीर्णाश्चतुरङ्गुलेन-चतुर्भिरङ्गुलैर्भूमि न स्पृशन्तीति जिना युवते ॥ १४८॥ अधुना यतो हेतोः सुरा इहागच्छन्ति तमाह ___पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ। जम्मंतरनेहेण य, आगच्छंती सुरा इहई ॥ १४९ ॥ व्याख्या-स्पष्टा, नवरं तीर्थकृत्कल्याणकेषु-गर्भजन्मत्रतज्ञानमोक्षलक्षणेषु, महर्षेस्तपोऽनुभावात् , जन्मान्तरले हेन च शालिभद्रादिपित्रादय इव, चशब्दादमर्षादिभ्यः सङ्गमकादय इव ॥ १४९ ॥ यथोक्तनिमित्तमन्तरेणान्यदा किमिति देवा नागच्छन्तीत्याह CHECCCCCCORMACOM ॥ ७० lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy