________________
Jain Education Inte
संकंत दिवपेमा, विसयपसत्ताऽसमत्तकत्तव्वा ।
हणमणुअज्जा, नरभवमसुहं न इंति सुरा ॥ १५० ॥
ते
व्याख्या – 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् सर्वत्र हेतौ प्रथमा, ततः संत्रा - अन्तदिव्यप्रेमत्वादित्यादि योज्यं, भावार्थस्तु यदैव दिवि देवा उत्पद्यन्ते, तदैव तेषामत्यन्तरम्यासु देवाङ्गनासु दिव्यं प्रेम संक्रामति । तथा विषयेषु स्वर्गसम्बन्धिबिच्छामात्रोपनतेषु रम्यरूपरसगन्धस्पर्शशब्देषूत्पत्त्यनन्तरमेव प्रसक्ता - अत्यन्तासक्ता भवन्ति । अत एवासमाप्तकर्त्तव्याः तत्तन्मज्जनकप्रेक्षण के क्षणादिकर्त्तव्यपरम्परायाः असमाप्तेः, तथा - 'अणहीणमणुअकज त्ति प्राकृतत्वान्मनुजानधीन कार्याः, अचिन्त्यशक्तितया विनापि मनुष्यान् स्वयमेव खप्रयोजन निष्पादनात् । तत एभिः कारणैर्नरभवं - मनुष्यलोकमशुभं - अशुभगन्धं नायान्ति सुराः ॥ १५० ॥ एतदेव व्यक्ति
चत्तारि पंच जोअणसयाइँ गंधो उ मणुअलोअस्स । उडुं वचइ जेणं, न उ देवा तेण आवन्ति ॥ १५१ ॥
For Private & Personal Use Only
w.jainelibrary.org