SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥७१॥ SCARSACROCESSOREOGROGREELCA व्याख्या-अत्रावस्तुशब्दो वाशब्दार्थो भिन्नक्रमः, ततो येन कारणेन चत्वारि पञ्च वा योजनशतानि याव-| न्मनुष्यलोकस्य सम्बन्धी मृतकलेवरमूत्रपुरीषादेर्गन्ध ऊर्ध्वं ब्रजति-गच्छति, तेन कारणेन देवा नतु-नैव मनुष्य-12 लोके आगच्छन्ति । इयहरं च यावद्गन्धगमनमूवं गच्छद्भिर्गन्धपुद्गलैरन्यान्यपुद्गलानां तथा तथा वासनादवसेयं । अन्यथा योजननवकात्परतो गता गन्धपुदला घ्राणेन्द्रियस्याविषय इत्यागमस्य व्याघातः स्यात् । तत्र यदा नरक्षेत्रे तिर्यङ्नराः प्रभूता मृतककलेवराणि च भूयांसि भवन्ति तदा पश्च शेषकालं तु चत्वारि योजनशतानि ऊर्ध्व गन्धो गच्छतीति ॥ १५१॥ । एते च देवा "भवप्रत्ययो नारकदेवाना' (तत्त्वार्थ० अ०१ सू०२२) मिति वचनात् सदैवावधिज्ञानिनः, ततो |भवनपतिव्यन्तरज्योतिष्कवैमानिकानामवधिं विवक्षुरुत्कर्षतो वैमानिकानां तावदाह दो पढमकप्प पढमं, दो दो दो बीअतइअगचउत्थि । चउउवरियओहीए, पासंति अ पञ्चमि पुढविं ॥ १५२ ॥ व्याख्या-द्वौ प्रथमौ कल्पौ प्रथमां पृथिवीमवधिना पश्यतः, तत्राधारे आधेयोपचारादयमर्थः-सौधर्मेशानकल्पयोरिन्द्रौ तत्समानिकादयश्चोत्कृष्टायुषो रत्नप्रभायाः सर्वाधस्तनभागं यावदवधिना पश्यन्ति । एवमग्रेऽपि भाव ॥ ७१॥ SCRECR Jain EducationILI For Privale & Personal use only Milww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy