________________
Jain Education Inte
नीयं । तत ऊर्ध्व द्वौ सनत्कुमारमाहेन्द्रौ कल्पौ द्वितीयां शर्कराप्रभां यावत् पश्यतः । एवं द्वौ - त्रह्मलोकलान्तकौ तृतीयां- वालुकाप्रभां । द्वौ - शुक्रसहचारौ चतुर्थी - पङ्कप्रभां । तथा चत्वारः उपरितनाः कल्पा-आनतप्राणतारणाच्युताः पञ्चमी-धूमप्रभां यावत्पश्यन्ति, नवरमानतप्राणतदेवेभ्यः आरणाच्युतदेवास्तामेव विशुद्धतरां बहुपर्यायां च तत्राप्यानतदेवेभ्यः प्राणतदेवाः, आरणदेवेभ्यश्चाच्युतदेवाः सविशेषां पश्यन्ति एवं प्रागुत्तरत्र च सर्वत्र भावनीयं ॥ १५२ ॥
तथा
छट्टि छग्गेविजा, सत्तमिमिअरे अणुत्तरसुरा उ । किंचूणलोगनालिं, असंखदीबुद हि तिरिअं तु ॥ १५३ ॥ बहुअयरगं उवरिमगा, उड्डूं सविमाणचूलिअधयाई ।
व्याख्या— अधस्तनमध्यमरूपाः पद ग्रैवेयकाः पष्ठीं- तमःप्रभां पृथिवीं यावत्पश्यन्ति । इतरे-त्रय उपरितनग्रैवेयकाः, सप्तमीं - तमस्तमःप्रभां, अनुत्तरसुरास्तु खविमानध्वजा दूर्ध्वम दर्शना त्किञ्चिदूनां लोकनालिं - पञ्चास्तिकायाव|ष्टब्धक्षेत्र संस्थान रूपां चतुर्दशरज्जुप्रमाणामवधिना पश्यन्ति । तिर्यक्पुनरेते सौधर्म्मादिदेवा असंख्यातान् द्वीपान् असं
For Private & Personal Use Only
115
w.jainelibrary.org