SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- ॥७२॥ -ASCIRCRECORICKS ख्यातानुदधीनवधिना पश्यन्ति, केवलमेतदेव द्वीपसमुद्रासंख्यातक ‘उवरिमगा' इति उपर्युपरिदेवलोकवासिनो देवा, वृत्तिः . बहुकतरं उपलक्षणाद्वहुतमं च तिर्यगवधिना पश्यन्ति, तेषां विशुद्धविशुद्धतरावधिज्ञानसद्भावात् , ऊर्ध्व तु खखविमानचूलिकाध्वजादीन् यावत् पश्यन्ति, न परतः, तथा भवखाभाव्यात् । एवमेतावता वैमानिकानामुत्कृष्टोऽवधिरभिहितो, जघन्यस्त्वमीषामङ्गुलासङ्ख्यातभागप्रमाणो द्रष्टव्यः, तथा चावश्यकचूर्णिः-'वेमाणिआ सोहम्माओ : आरब्भ जाव सवठ्ठसिद्धगा देवा ताव जहन्नेण अंगुलस्स असंखेजइभागं ओहिणा जाणंति पासंति' अयं च सर्वजघन्योऽवधिः 'उक्कोसो मणुएसुं, मणुस्सतेरिच्छिएसु अ जहन्नो' इत्यागमाद्यद्यपि तियानुष्येष्वेव भवति, तथापि सौधर्मादिदेवानामप्युपपातकाले कदाचित्पूर्वभवसम्बन्धी प्राप्यते । तथा च भगवान् क्षमाश्रमणः "वेमाणिआणमङ्गुलभागमसङ्ख जहन्नओ होइ । उववाए परभविओ, तम्भवजो होइ तो पच्छा ॥१॥" पारभविकत्वाचायं सूत्रकृता नोक्तः ॥ १५३॥ उक्तं वैमानिकानामधस्तियगूय चावधिक्षेत्रमिदानी सामान्यतः शेषदेवानामाहऊणद्ध सागरे सङ्ख-जोअणा तप्परमसङ्खा ॥ १५४ ॥ ॥७२॥ . पणवीसजोअण लहू। Main Education Intematona For Privale & Personal use only ___www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy