SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ चंदसूराणं पन्ती, वायत्तरि चन्दा,वायत्तरि सूरा" इति, मिलिताश्चैते प्रथमपौ चतुश्चत्वारिंशं शत,ततः परं शेषपङ्किा चन्द्रार्कयोः समुदितयोश्चतुष्कस्य चतुष्कस्य वृद्धौ पुष्करवरद्वीपोत्तरार्धेऽष्टमपतो चन्द्रसूर्याणां समुदितानां जातं द्विसप्तत्यधिकं शतं १७२, सर्वसंख्यया तु पुष्करवरद्वीपोत्तरार्धे चन्द्रार्काणां समुदितानां जातानि द्वादश शतानि | चतुःषष्ट्यधिकानि, १२६४, अत्र च प्रथमपती पट्चत्वारिंशल्लक्षसम्बन्धिनः प्रागुक्तस्य परिधेः १४५४६४७७ चतुश्चत्वारिंशेन शतेन १४४ भागे हृते लब्धं चन्द्रस्य सूर्यस्य च परस्परमन्तरमेकं लक्षमेकं सहस्रं सप्तदशोत्तरमेकोनत्रिंशच चतुश्चत्वारिंशशतभागाः योजनस्य १०१०१७ ११, एतस्य च द्विगुणने छेद्यछेदकराश्योभ्यामपवर्त्तने च चन्द्रस्य चन्द्रस्य, सूर्यस्य सूर्यस्य च परस्परमन्तरं २०२०३४ ३३, एवं शेषपतिप्वपि परिधिमानं विभाव्य विवक्षितपतिगत-15 चन्द्रार्कसंख्यया भागं हृत्वा चन्द्रसूर्याणां, सूर्याणां चन्द्राणां च परस्परमन्तरं बोद्धव्यं, एतन्मतेन च प्रतिद्वीपं प्रतिसमुद्रं च चन्द्रार्कसंख्यानयनाय करणं ग्रन्थविस्तरभयादिह नाभिधीयते, तदर्थना तु करणविभावना मलयगिरिकृतपूर्वसंग्रहणीटीकातः परिभावनीया, एतन्मतप्रतिपादिके च गाथे इमे-"चोआलसयं पढमिल्लुआए पंतीइ |चंदसूराणं । तेण परं पंतीओ, चउरुत्तरिआए बुडीए ॥१॥ वायत्तरि चंदाणं, बावत्तरि सूरिआण पंतीए । पढमाएँ अंतरं पुण, चंदा चंदस्स लक्खदुगं ॥२॥ अत्र “लक्खदुगंति"लक्षद्विकं विंशतिशतैश्चतुस्त्रिंशैर्योजनस्य च द्विसप्ततितमेरे ACOCALCALCONCEROSASACSC lain Education intamational For Private Personal Use Only ___www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy