SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ वत्ति : संग्रहणी कोनत्रिंशद्भागैरधिकं बोद्धव्यं ॥४॥तदेवमभिहिता सप्रपञ्च प्रतिद्वीपंप्रतिसमुद्रं च चन्द्रादिसंख्या, साम्प्रतं मनुष्यक्षेत्रे एव चन्द्रसूर्यपतीनां संख्यादिरूपमाह॥३४॥ दो दो ससिरविपंती, एगंतरिआ छसट्टिसंखा य । मेरु पयाहिणंती, माणुसखेत्ते परिअडंति॥६५॥ व्याख्या-द्वे चन्द्रपली द्वे च सूर्यपङ्की यथाक्रममेकया सूर्यपङ्क्त्या चन्द्रपङ्क्त्या चान्तरिते, प्रत्येकं पट्पष्टिचन्द्रसंख्ये पट्पष्टिरविसंख्ये च, जम्बूद्वीपगतं मेरुं प्रदक्षिणयन्यौ परिसमन्तादटतो-भ्रमतः । इहायं भावार्थो-यदा जम्बूद्वीपे मेरोदक्षिणत एकः सूर्यश्चारं चरति,तदा द्वितीय उत्तरस्यां,तदैव दक्षिणदिग्भागे दक्षिणसूर्यसमश्रेण्या द्वौ सूयौं । हलवणे, पट्र धातकीखण्डे, एकविंशतिः कालोदे, पत्रिंशत् पुष्करवरद्वीपार्धे चारं चरन्ति । एवमुत्तरतोऽप्युत्तरसूर्यसम ण्या लवणादिपु सूर्याश्चारं चरन्ति । एवं च प्रत्येकं षट्पष्टिसूर्यसंख्ये द्वे सूर्यपती,एवमेव च द्वे चन्द्रपङ्की भवतः। पतिद्वये तु समुदितानां मनुष्यक्षेत्रे सूर्याणां द्वात्रिंशं शतं, एवं चन्द्राणामपि ॥६५॥ एवं चन्द्रााणां पतया भ्रमिमभिधाय ग्रहादीनामतिदेशेनाह ॥३४॥ lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy