________________
संग्रहणी
॥ ३३ ॥
वृत्तिः:
नव शतानि द्वात्रिंशदधिकानि १५१७८९३२, एवं च द्वितीयपङ्को सप्तमलक्षस्यासम्पूर्णत्वात् पण्णामेव लक्षाणां । पूर्वपरिधेः सकाशादृद्धौ प्रतिलक्षमेकैकचन्द्रार्कसद्भावात् प्रथमपङ्किसम्बन्धिनः पञ्चचत्वारिंशस्य शतस्य पङ्गिरा - | धिक्ये जातं चन्द्रार्काणां प्रत्येकमेकपञ्चाशं शतं, ततो द्वितीयपङ्किपरिधौ पूर्ववलक्षद्वयपरिधिप्रक्षेपे जातमेका कोटी अष्टपञ्चाशलक्षा एकादश सहस्राणि त्रीणि शतानि सप्ताशीत्यधिकानि १५८११३८७, तथा च सति तृतीयपङ्कौ | सप्तभिराधिक्येऽष्टपञ्चाशं शतं, तदनन्तरं तु द्वयोः पङ्कयोः पडिरेकस्यां सप्तभिः पुनर्द्वयोः पडिरेकस्यां सप्तभिस्तावदाधिक्यं वाच्यं, यावलोकान्त इति । पुष्करवरद्वीपोत्तरार्द्ध चाष्टखपि पतिषु सर्वसंख्यया त्रयोदशशतानि सप्तत्रिंशदधिकानि १३३७ प्रत्येकं चन्द्राः सूर्याश्च भवन्ति । एतदर्थसंग्राहिकाच पूज्यकृता एव गाथा इमा:- माणुसनगाउ परओ, लक्खद्धे होइ स्वेत्तविक्खंभो । छायालीसं लक्खा, परिही तस्सेगकोडीओ ॥ १ ॥ पणवालीसं लक्खा, छावालीसं च जोअणसहस्सा । चउरो सवाई तह सत्तहत्तरी जोअणाणं तु ॥ २ ॥ साहिअजोअणलक्खद्धेगंतर ठिअससीण सूराणं । पंतीए पढमाए, पणयालसयं तु पत्ते ॥ ३ ॥ तप्परओ पंतीओ, जोअणलक्वंतराउ सबाओ । जो जइलक्खो दीदहि तत्थ तावइअ पंतीओ || ४ || बुडि दुइअपंतीए, छण्हं तइआऍ होइ सत्तण्हं । तप्परओ दुदु पंती, छगबुडी तइअ सगबुडी ॥ ५ ॥ " इदं च भतमाशाम्बरीयमवसेयं, तत्कर्मप्रकृतिप्राभृते एवास्य मतस्य दर्शनात् । तथा अन्यदपि मतान्तरं करण| विभावनायामभिहितं । यथा - " वाहिं माणुसुत्तराओ नगाओ पन्नासं जोअणाणं सहस्साई गन्तृणं तत्थ पढमेलुआ
Jain Education International
1-96%
For Private & Personal Use Only
॥ ३३ ॥
www.jainelibrary.org