SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Jain Education In कालोए बायाला, विसत्तरी पुक्खरद्धम्मि ॥ ६४ ॥ व्याख्या - भावितार्थ, नवरं मनुष्यक्षेत्रानुगुण्यतः पुष्करवरद्वीपार्द्धगतचन्द्रार्कसंख्योक्तेति । अत्र च मनुष्यक्षेत्राद्वहिश्चन्द्रार्कपङ्गिविषये बहूनि पक्षान्तराणि सन्ति, विनेयानुग्रहार्थं तु किञ्चित् प्रदश्यते, तत्रैके प्राहुः - मनुष्यक्षेत्रसीमा| विधायिनो मानुषोत्तरनगात्परतो लक्षार्द्धातिक्रमे वृत्तक्षेत्र विष्कम्भः पट्चत्वारिंशद्योजनलक्षाः ४६०००००, तस्य च परिधिरेका योजनानां कोटी पञ्चचत्वारिंशलक्षाः पचत्वारिंशत् सहस्राचत्वारि शतानि सप्तसप्तत्यधिकानि | १४५४६४७७, एकैकस्मिंश्च लक्षे एकैकस्य चन्द्रस्य एकैकस्य च सूर्यस्य भावादुद्धरितस्य च विभज्य सर्वान्तरालेषु प्रक्षेपात् प्रथमपङ्कौ साधिकयोजनलक्षार्द्धान्तरालानामेकान्तरस्थितचन्द्रार्काणां प्रत्येकं पञ्चचत्वारिंशं शतं भवति, ततः परं । सर्वा अपि पङ्कयो योजनलक्षान्तरालाः । एवं च यो द्वीपः समुद्रो वा यावलक्षप्रमाणस्तत्र तावत्यः पङ्कयो भवन्ति । ततश्च प्रथमपङ्केरनन्तरं द्वितीयस्यां पङ्की प्रत्येकं पण्णां चन्द्रार्काणां वृद्धिः, तृतीयस्यां सप्तानां तत ऊर्ध्वं द्वे द्वे पङ्की, षट्कड्या तृतीया सप्तकवृद्ध्येति । तथाहि पङ्कयोरन्तरालमेकपार्श्वे योजनानां लक्षं अपरपार्थेऽपि लक्षमिति । लक्षदयाधिके विष्कम्भे प्रतिपति परिधौ पद लक्षा द्वात्रिंशत् सहस्राञ्चत्वारि शतानि पञ्चपञ्चाशदधिकानि ६३२४५५ वर्द्धन्ते, एतेषां च पूर्वपरिधौ १४५४६४७७ प्रक्षेपे जातमेका योजनानां कोटी एकपञ्चाशलक्षा अष्टसप्ततिः सहस्रा For Private & Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy