SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ संग्रहणी CREACHECENGAGESCOMCHOREOG नोक्तम् ,एतावत्तूक्तं-"चंदाओ सूरस्सय, सूरा चंदस्स अंतरं होइ। पन्नास सहस्साई,जोअणाणं अणूणाई॥१॥ सूरस्सयवृत्तिः, सूरस्स य, ससिषो ससिणो य अंतरं होइ। वहिआ य माणुसनगस्स जोअणाणं सयसहस्सं ॥२॥ सूरंतरिआ चंदा, चंदंतरिआय दियरा दित्ता। चित्तरलेसागा, सुहलेसा मंदलेसा य ॥३॥ अत्र "चित्तंतरलेसागति" चन्द्राणां सूर्यः सूर्याणां च चन्द्ररन्तरितत्वात् चित्रमन्तरं य(त)था चन्द्रसूर्ययोः क्रमेण शीतोष्णरश्मित्वाचित्रा च लेश्या-प्रकाश रूपा येषां ते तथा, लेश्यामेवाह-सुहलेसा मंदलेसा यत्ति, चन्द्राः सुखलेश्याः, न मनुष्यलोके शीतकाल इवैकातशीतरश्मयः,सूर्यास्तु मन्दलेश्याः,न मनुष्यक्षेत्रे निदाघसमय इवात्यन्तमुष्णरश्मयः । तथा च तत्त्वार्थटीकायां हरिभद्रसूरिः-"नात्यन्तशीताश्चन्द्रमसो नात्यन्तोष्णाः सूर्याः, (सूर्यस्य)किन्तु साधारणा द्वयोरपि लेश्या" इति। ततश्चन्द्रप्रजात्यायनुसारतः सम्भाव्यते-सूचीश्रेण्या व्यवस्थिता न परिरयश्रेण्येति । अन्यथा वा बहुश्रुतैर्यथागमं परिभावनीयमिति ॥ आगतफलस्यैव दिग्मात्रमाह १ एकैकस्यां च सूचीश्रेण्या परस्परं अन्तरिताः कथितान्तरालाश्चन्द्राः सूर्याश्चाष्टलक्षमाने पुष्करा॰ पृथगष्टावेव सम्भवन्ति । तथाच सति द्विसप्ततेः सूर्याणां चन्द्राणां चावस्थानं न नबभिः श्रेणिभिः सङ्गच्छते इति नव (च) सूचीश्रेण्यो मनुष्यक्षेत्राद्वहिः पुष्कराद्ध सम्भाव्यन्ते । ॥३२॥ ननु एवं सूचीश्रेण्योऽग्रेतनेषु समुद्रादिपु कथं घटन्ते? यतः पुष्करवरसमुद्रे ४९२ चन्द्राः सूर्याश्च सन्ति, द्वात्रिंशल्लक्षप्रमाणे च तस्मिन्नेकस्यांग श्रेण्यां द्वात्रिंशदेव चन्द्राः सूर्याश्च सम्भवन्ति, तथाच सति पञ्चदशभिः श्रेणिभिः ४८० भवन्ति, उपरितनाश्च द्वादश कथं क्रियन्ते ? इत्यरुचौ पाह-अन्यथा वेति । -NCREACOCOCCCCROCK OCOGRESS Jain Education For Private Personal use only
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy