________________
संग्रहणी
॥ १९ ॥
Jain Education Int
ॐ**
ईस्सरे चैव महि-स्सरे चेव, दो कंदिदा पं० तं०-सुवत्थे चैव विसाले चेव, दो महाकंदिदा पन्नत्ता, तं०-हस्से चैव हस्सरई चेव, दो कुम्भं (कोहं ) डिंदा पं० तं०-सेए चैव महासेए चेव, दो पयइंदा पं० तं० पयए चैव पयगवए (ई) चेव ।” एवमेतेऽपि सर्वे षोडश, अत एव च विंशतेर्भवन पतीन्द्राणां द्वात्रिंशतो व्यन्तरेन्द्राणां असंख्यातत्वेऽपि चन्द्रार्काणां जातिमा| त्राश्रयणात् द्वयोश्चन्द्रसूर्ययोज्यतिष्केन्द्रयोर्दशानां च सौधर्म्मादिकल्पेन्द्राणां मीलने चतुःषष्टिरिन्द्राः ६४ ॥ ३५-३६॥ | सम्प्रति व्यन्तरेन्द्राणां तत्तुल्यवक्तव्यत्वाचन्द्रार्काणां च सामानिकानात्मरक्षकांचाह
सामाणिआण चउरो, सहस्स सोलस य आयरक्खाणं । पत्ते सवेसिं, वंतरवइ ससिरवीणं च ॥ ३७ ॥
सुगमा ॥ ३७॥ उक्ता सप्रसङ्गं व्यन्तरनगरवक्तव्यता, सम्प्रति ज्योतिष्क विमानवक्तव्यताऽवसरः, ते च ज्योतिष्का| स्तिर्यग्लोके स चाष्टादशयोजनशतोच्छ्रितः, तत्र कियद्दूरे चन्द्रादिविमानानि भवन्तीत्यत आह
समभूतलाउ अहिं, दसूणजोअणसएहिं आरम्भ | उवरि दसुत्तरजोअणसयंमि चिति जोइसिआ ॥ ३८ ॥
For Private & Personal Use Only
वृत्तिः.
॥ १९ ॥
ww.jainelibrary.org