________________
पंच य नरया कमसो, चुलसी लक्खाइँ सत्तसु वि ॥ १७२ ॥ | व्याख्या-नरका-नारकाणामावासाः, क्रमशः सप्तखपि पृथिवीपु, त्रिंशल्लक्षादयः, तथाहि-प्रथमायां पृथिव्यां
त्रिंशल्लक्षाणि, एवं द्वितीयस्यां पञ्चविंशतिः, तृतीयस्यां पञ्चदश, चतुर्थी दश, पञ्चम्यां त्रीणि, षष्ठ्यां पञ्चोनं लक्षदमकं, सप्तम्यां पश्चैवानुत्तराः सर्वाधोवर्त्तिनो नरकावासाः, ते च पञ्चैवम्-'पुवेण होइ कालो, अवरेणं अप्पइट्ट मह
कालो । रोरू दाहिणपासे, उत्तरपासे महारोरू ॥१॥' अत्र 'अप्पइट्टत्ति अप्रतिष्ठानात् । तथैते सप्तखपि पृथ्वीपु मीलिताश्चतुरशीतिर्लक्षाणि ॥ १७२ ॥ अथ सप्तखपि पृथ्वीषु क्रमाद्वेश्मभूमिकारूपाणां प्रतराणां सङ्खयां प्रतरगतानरकेन्द्रकांचाह
तेरिकारसनवसगपणतिन्निग पयर सवि गुणवन्ना ।
सीमंताई अपइटाणंता इंदया मज्झे ॥ १७३ ॥ व्याख्या-सप्तस्वपि पृथ्वीषु क्रमेणैषा प्रतरसङ्ख्या, यथाऽऽद्यायां पृथिव्यां त्रयोदश, द्वितीयस्यामेकादश, तृतीयस्यां नव, चतुर्थी सप्त, पञ्चम्यां पञ्च, षष्ठ्यां च त्रयः, सप्तम्यामेकः, सर्वेऽप्येते मिलिता एकोनपञ्चाशत् । एषु । |च सीमन्ताद्या अप्रतिष्ठानान्ता एकोनपञ्चाशदेव मध्ये इन्द्रका भवन्ति । तन्नामगाथाश्चेमा:-"सीमंतउत्थ पढमो,
anal
For Privale & Personal use only
Tww.jainelibrary.org
lain Education
IN