________________
संग्रहणी
॥ २० ॥
Jain Education Int
बुधानां पटलं भवेत् ॥ ३॥ शुक्राणां च गुरूणां च, भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोर्ध्व, क्रमेण पटलं स्थितम् ॥४॥ अमीषां मीलने जातं दशोत्तरं शतं योजनानां ११० इत्यादि " गंधहस्ती त्वाह - " सूर्याणामधस्तान्मङ्गलाश्चरन्तीति" हरिभद्रसूरिः पुनरधस्तने ज्योतिस्तले भरण्यादिकं नक्षत्रमुपरितने च खात्यादिकमस्तीत्याह तथा च | तट्टीका- "सत्तहिं नउएहिं उपिं हेडिलो जोइतलोत्ति, भरणिमाई जोइसपयरो भवतीत्यर्थः, तथा उपरितनः खात्युत्तरो ज्योतिषां प्रतर इति " तत्त्वं पुनः केवलिनो विदन्तीति ॥ ३९ ॥ सम्प्रति मनुष्यलोके चलं ज्योतिश्चक्रं यावत्या मेरोरवाधया चरति यावत्या च स्थिरं ज्योतिश्चक्रं मनुष्यलोकाद्वहिरलोकाकाशस्याबाधया तिष्ठति, तदेतदाहएक्कारस जोअणसय, इगवी सिक्कारसाहिआ कमसो । मेरुलोगाबाहं, जोइसचक्कं चरइ ठाइ ॥ ४० ॥
व्याख्या - एकादश योजनशतानि क्रमश एकविंशत्या एकादशभिश्चाधिकानीति सम्बन्धादयमर्थः- एकादशयो| जनशतान्येकविंशत्यधिकानि मेरोरबाधाम्-अन्तरं कृत्वा एतावद्भिर्योजनैर्मेरुं विमुच्येत्यर्थः । किमित्याह – ज्योतिश्चक्रं मनुष्यलोकवर्त्ति 'चरति' भ्रमति । तथैकादशयोजनशतान्येकादशाधिकान्यलो का काशस्यावाधां विधायाचलं ज्योति| चक्रं तिष्ठति ॥ ४० ॥ ज्योतिश्चक्रमभिधाय तद्गतचन्द्रादिविमानानां संस्थानस्वरूपमियत्तां चाह
For Private & Personal Use Only
वृत्तिः
॥ २० ॥
w.jainelibrary.org