SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ लघूपायं सुखावसेयं यत्र प्रदर्श्यते । तस्य स्थापना । यदिवा सकलोद्धलोके सर्वसंख्यया आवलिकागतविमानानयनेऽयमन्योपायो-यथाऽनुत्तरविमानप्रतरात् प्रभृति सौधर्माद्यप्रतरं यावदेकैकस्यां दिशि द्वाषष्टिषष्टिरावलिकाः, तत्रानुत्तरप्रतरावलिकासु चतसृष्वप्येकैकं विमानं, तदनन्तरं क्रमादेकैकविमानवृद्धिस्तावद्भवति यावत् &सौधर्मे प्रथमप्रतरावलिकासु द्वापष्टिषष्टिविमानानि, तत्र च द्वाषष्टेः सङ्कलिते एकोनविंशतिः शतानि त्रिपञ्चा शदधिकानि १९५३, तानि च चतुर्दिशं भवन्तीति चतुर्भिगुणितान्यष्टसप्ततिः शतानि द्वादशोत्तराणि ७८१२. एप च द्वाषष्टेरिन्द्रकाणां प्रक्षेपे भवन्ति सर्वसंख्यया ऊर्ध्वलोके पतिविमानान्यष्टसप्ततिः शतानि चतुःसप्तत्यधिकानि, ७८७४ । अभिहितानामेव मुखभूमिपतिविमानप्रकीर्णकविमानानां संग्रहार्था इमा गाथाः-"दोन्नि सय अउणवन्ना, सत्ताणउ सयं च बोद्धवं । अउणावन्नं च सयं, सयमेगं पन्नवीसं च ॥१॥ पंचुत्तरसयमगं, अउणानउई य होइ बोद्धवा। तेवत्तरि सगवन्ना, इगयालीसा य हेटिमए ॥२॥ अउणत्तीसा य भवे, सत्तरस य पंच चेव आईओ। कप्पेसु पत्थडाणं, बोद्धव्वा उड्ढलोगम्मि ॥ ३ ॥ एगाहि अदोन्नि सया, तेवन्नसयं सयं च उणतीसं । तत्तो नवाहि-18 असयं, तिनवइ सत्तुत्तरी चेव ॥४॥ एगट्ठी पणयाला, तेत्तीसा एकवीस नव चेव । कप्पेसु पत्थडाणं, भूमीओ हुंति नायबा ॥५॥ दो चेव सहस्साई, नव चेव सयाई पन्नवीसाइं । आवलिआसु विमाणा, सोहम्मीसाणकप्पिसुं ॥६॥ अउणट्ठिसयसहस्सा, सत्ताणउई तहा सहस्साई। पन्नुत्तरी विमाणा, हवंति पुप्फावकिण्णाणं ॥७॥ दो चेव GALOCALCRECORDCRECCDCCCCCCESCRI Jain Education inter For Privale & Personal use only jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy