SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ संग्रहणी पढमंतिमपयरावलि, विमाणमुहभूमि तस्समासद्धं । ॥ ३९॥ पयरगुणमिट्टकप्पे, सवग्गं पुप्फकिण्णिअरे ॥ ७५ ॥ व्याख्या-सौधर्मेशानादिकल्पक्रमेण प्रथमप्रतरगतावलिकाविमानसंख्या मुखं, अन्तिमप्रतरगतावलिकाविमान-11 संख्या तु भूमिः, तयोः समासो-मीलनं कार्य, ततस्तस्याई, तच प्रतरैः-इष्टकल्पगतः प्रस्तटैगुण्यते, ततो विवक्षिते | कल्पे आवलिकाविमानानां सर्वसंख्या भवति । तत्र सौधर्मेशानयोर्मुखे द्वे शते एकोनपञ्चाशदधिके २४९, भूमिशते &एकोत्तरे २०१, अनयोः समासश्चत्वारि शतानि पञ्चाशदधिकानि ४५०, तदई द्वे शते पञ्चविंशत्यधिके २२५, ते खप्रPIतस्त्रयोदशभिर्गण्यन्ते, जातं सौधर्मेशानवलये आवलिकाविमानानां सर्वाग्रमेकोनत्रिंशच्छतानि पञ्चविंशत्यधिकानि ४२९२५, शेषाणि तु पुष्पावकीर्णानि, तत्र सौधर्मे सर्वसंख्यया विमानानि द्वात्रिंशल्लक्षाः, ईशाने त्वष्टाविंशतिरुभये| षष्टिः ६००००००, एभ्यः पूर्वोक्त २९२५ श्रेणिप्रतिबद्धविमानशोधने भवन्ति पुष्पावकीर्णान्येकोनषष्टिर्लक्षाः | सप्तनवतिः सहस्राणि पञ्चसप्तत्यधिकानि ५९९७०७५, एवं शेषकल्पेष्वपि भावना कार्या, सा च नोच्यते ग्रन्थगौ- ॥३९॥ कारवभयात् । दिगमात्रदर्शनार्थ तु सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोब्रह्मलोके लान्तके शुक्रे सहस्रारे आनत प्राणतयोरारणाच्युतयोरधस्तनप्रैवेयकत्रिके मध्यमवेयकत्रिके उपरितनवेयकत्रिके अनुत्तरेषु सकलोद्धलोके च ६ CREACOCAACHCRACERICAGRICS For Privale & Personal use only w in Education .jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy