________________
संग्रहणी
॥१२४॥
Jain Education
सा, परिमंडलए अ संठाणे । ४ । ५ । " कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्निति कपः - संसारस्तस्याया - लाभाः कषा| याः - क्रोधमानमायालोभाः, ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदाच्चतुर्विधाः, तेषां च स्वरूपमिदं - ' जलरेणुपुढ विपचयराईसरिसो चउविहो कोहो । तिणिसल्याकट्टट्टि असेलथंभोवमो माणो ॥ १ ॥ मायावलेहिगोमुत्ति - मिंढसिंगघणवंसिमूलसमा । लोहो हलिछखंजण - कद्दमकिमिरागसारिच्छो ॥ २ ॥ पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरिअनारय - गइसाहणहेयवो भणिआ ॥ ३ ॥ " ६। लिप्यते श्लिश्यते जन्तुः कर्मणा सहाभिरिति लेश्याः, कृष्णादिद्रव्यसाचिन्यादात्मनः शुभाशुभाः परिणामाः, ताश्च कृष्णनीलका| पोततेजः पद्मशुक्ल विशेषणाः पट्, आसां च स्वरूपं जम्बूफलखादकानां ग्रामघातकानां वा षण्णां पुरुषाणां दृष्टान्तात् वोद्धव्यं, यथा-" जह जंबुपायवेगो, सुपक्कफलभरियन मिअसाहग्गो । दिट्ठो छहिं पुरिसेहिं, ते चिंती जम्बु भक्खेमो ॥ १ ॥ किह पुण ते चिंतेगो, आरुहणे होज जीवसंदेहो । ता छिंदिऊण मूलाउ, भक्खिमो ताणि पाडेउं ॥२॥ वीआह किमम्हाणं, तरुणा छिन्नेण एमहंतेणं । साला महल छिंदह, तइओ वेइ पसाहाओ ॥ ३ ॥ गोच्छे चउत्थओ पुण, पंचमओ बेइ गिण्हह फलाई । छट्ठो वेई पडिआ, एए चिअ खाययह घेत्तुं ॥ ४ ॥ दितस्सोवणओ, जो बेई एय छिंदिमो मूला । सो वट्टइ किण्हाए, सालमहलाउ नीलाए ॥ ५॥ हवइ पसाहं काऊ, गोच्छा तेऊ फला य पम्हा - ए । पडिआ य सुक्कलेसा, अहवा अन्नं इमाहरणं ॥ ६ ॥ चोरा गामवहत्थं, विणिग्गया एगु वेइ घाएह । जं पासह
For Private & Personal Use Only
वृत्तिः
॥ १२४ ॥
www.jainelibrary.org