SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ द्वाभ्यामणुभ्यां, स्थापना, ओजप्रदेशं प्रतरायतं पञ्चदशप्रदेशं पञ्चदशप्रदेशावगाढं च, तत्र प्राग्वत्पतित्रये पश्च पञ्चाणवः स्थाप्यन्ते, युग्मप्रदेशं प्रतरायतं षट्प्रदेशं षट्रप्रदेशावगाढं च, तत्र प्राग्वत्पतिद्वये त्रयस्त्रयोऽणवः स्थाप्यन्ते, ओजप्रदेशं घनायतं च पञ्चचत्वारिंशत्प्रदेशं पञ्चचत्वारिंशतप्रदेशावगाढं च, तत्र पूर्वोक्तस्यैव पञ्चदशप्रदेशस्य प्रतरायतस्याध उपरि तथैव पञ्चदश पञ्चदशाणवः स्थाप्यन्ते, युग्मप्रदेशं घनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र प्रागुक्तस्य षटूप्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तोऽणवः स्थाप्यन्ते । प्रतरपरिमण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढं च, तत्र प्राच्यादिषु चतसृषु दिक्षु प्रत्येकं चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते, घनपरिमण्डलं चत्वारिंशत्प्रदेशं चत्वारिंशत्रदेशावगाढं च, तत्र तस्या एव विंशतेरु परि तथैवान्या विंशतिः स्थाप्यते ५। इत्थं चैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानासंभवात् जनचेतान्यतीन्द्रियत्वेनातिशायिगम्यत्वात् सर्वथानुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण तु कथञ्चिच्छ क्यानीति तथैव दर्शितानि । एतत्संग्राहिकाश्चेमा उत्तराध्ययननियुक्तिगाथा:-" परिमंडले अबट्टे, तंसे चउरंस, आयए चेव । घणपयरपढमवजं, ओजपएसे अ जुम्मे अ ॥१॥ पंचगवारसगं खलु, सत्तग बत्तीसगं च बटुंमि । तिअ छक्कग पणतीसा, चत्तारि अ होति तंसंमि ॥ २ ॥ नव चेव तहा चउरो, सत्तावीसा य अट्ट चउरंसे । तिगदुगपन्नरसेव य छच्चेव य, आयए होंति ॥३॥ पणयाला वारसगं, तह चेव य आययंमि संठाणे । वीसा चत्ताली COCIEOCOGICALENDAKNESC% lain Education For Privale & Personal use only hw.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy