SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥१०९॥ | भावितार्था । ततः स्थितमिदम्-पृथिव्यववनस्पतिषु तेजोलेश्यापरिणतदेवानामुत्पत्तेः कियत्कालं तेजोलेश्यासदूभाव इति ॥ २४०॥ अथ तिर्यङनरसम्बन्धिलेश्यानां स्थितिमाह अंतमुहुत्तट्टिई उ, तिरिअनराणं हवंति लेसाओ। चरमा नराण पुण नववासूणा पुवकोडीवि ॥ २४१ ॥ व्याख्या-तिरश्चां-पृथ्वीकायिकादीनां, नराणां संमूछिमगर्भजानां, याः काश्चिल्लेश्याः सम्भवन्ति, ताः प्रत्येक जघन्यत उत्कर्पतश्चान्तर्मुहूर्त्तस्थितयो भवन्ति, नराणां पुनश्चरमा-शुक्ललेश्या उत्कर्षतः किञ्चिन्यूननववर्षोनपूर्वकोटीप्रमाणापि, इयं चोत्कृष्टा स्थितिः पूर्वकोटेरूध संयमावाप्तेरभावात् पूर्वकोट्यायुषः किश्चित्समधिकवर्षाष्टकादूर्ध्वमुत्पादितकेवलज्ञानस्य केवलिनोऽवसेया । शेषाणामुत्कर्पतोऽप्यन्तर्मुहूर्तावस्थानैवेति ॥ २४१॥ उक्ते तिरश्चां सप्रपञ्चे गत्यागती, तदभिधानाचाभिहितं तिर्यगद्वारम् , अथैतदेवोपसंहरन् वक्ष्यमाणवक्तव्यतां सम्बन्धयन्नाह HIKARAKHARMA ॥१०॥ १ गर्भनवमासयुतः यद्यपि कश्चित्पूर्वकोट्यायुरष्टवार्षिक एव व्रतपरिणाममाप्नोति, तथापि नैतावद्वयःस्थस्य वर्षपर्यायादक शुक्कुलेश्यायाः संभव इति नवभिः वर्षेन्यूना पूर्वकोटिरुच्यते उत्तरा० बृहद्वृत्तौ । lain Education International For Privale & Personal use only w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy