SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ चवंति' अत्र चासंख्यातत्वं सामान्यतो गर्भजसंमूर्छिमापेक्ष॥१९८॥अथ के जीवामनुष्येषु गच्छन्तीत्येवं गतिद्वारमाह सत्तममहिनेरइए, तेऊ वाऊ असंखनरतिरिए। मुत्तूण सेसजीवा, उप्पजंती नरभवंमि ॥ १९९ ॥ | व्याख्या-सप्तमपृथ्वीनारकास्तेजस्कायिका वायुकायिका असङ्ख्यातवर्षायुनरतियश्चश्च मृत्वाऽनन्तरं मनुजेषु नोत्पद्यन्ते । अत एतान् मुक्त्वा शेषाः सुरमनुजतिर्यमारका उत्पद्यन्ते नरभवे ॥ १९९ ॥ अत्रैव विशेषमाह सुरनेरइएहिं चिअ, हवंति हरिअरिहचक्किबलदेवा। चउविहसुर चकिबला, वेमाणिअ हूंति हरिअरिहा ॥ २०० ॥ व्याख्या-वासुदेवाहचक्रवर्तिवलदेवाः सुरनारकेभ्य एवोत्पद्यन्ते, न तिर्यग्नरेभ्यः, तत्र नारकेभ्यः 'चकिहरिजु|अल अरिहा' इत्यादि प्राग्वत् । देवेभ्यस्त्वेवं-चतुर्विधा अपि सुराः च्युताः सन्तश्चक्रवर्त्तिनो बलदेवाश्च भवन्ति, द अर्हद्वासुदेवास्तु वैमानिका एव सन्तः ॥ २०॥ तथाह हरिणो मणुस्सरयणाई, हुंति नाणुत्तरेहिं देवेहि । Jain Education in For Private Personal Use Only Paw.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy