________________
संग्रहणी-
वृत्तिः
॥९२॥
ACADEMOCCASEX
जघन्यावन्तर्मुहूर्ताङ्गुलासङ्खयेयभागौ लघू द्रष्टव्यौ । संमूर्छिममनुष्याश्च अर्द्धतृतीयद्वीपसमुद्रेषु गर्भजमनुष्याणामे- वोचारप्रस्रवणश्लेष्मसिद्धानवान्तपित्तशुक्रशोणितमृतकलेवरेषु स्त्रीपुंससंयोगेषु नगरनिर्द्धमनेषु सर्वेषु वाऽशुचिस्थानेषु संमूर्च्छन्ति । एते च 'असन्नीमिच्छादिट्टी, सबाहिं पजत्तीहिं अपजत्तगा चेव कालं करेंति' । विशेषश्चात्र-वैक्रियशरीरं नराणां पर्याप्तसङ्ख्यातायुगर्भजानामेव, तच्च 'जहन्नेणं अंगुलस्स संखेजइभाग, उक्कोसेणं साइरेगं जोअणसयसहस्सं (आहारकं तु) इडिपत्तपमत्तसंजयाणं समचउरंससंठा(णा)णं, जहन्नेणं देसूणा उक्कोसेणं पडिपुन्ना रयणी' तैजसकार्मणे सर्वसंसारिणां, ते च यस्य यदौदारिकादि सम्भवति तस्य तद्रूपे, अन्यत्र समुद्घातात् ॥ १९७ ॥ उक्ते नराणां स्थित्यवगाहने, अथैषामैवोपपातोद्वर्तनयोविरहकालमेकसमयसङ्ख्यां चाह
बारसमुहुत्त गब्भे, इयरे चउवीस विरहु उक्कोसो।
जम्ममरणेसु समओ, जहन्नसंखा सुरसमाणा ॥ १९८॥ व्याख्या-जन्ममरणयोः-उपपातोद्वर्तनयोः सम्बन्धी प्रत्येकं विरहः-अन्तरकाल उत्कृष्टो 'गर्भ'त्ति गर्भजनरवियो द्वादश मुहूर्ताः, 'इयरे'त्ति संमूछिमनरविषयश्चतुर्विंशतिर्मुहूर्ता, जघन्यतस्तूभयत्रापि समयः। सङ्ख्या पुनरेकस्मिन् समये उत्पद्यमानानामुद्वर्तमानानां च नराणां सुरसमाना, यथा-'इगदुतिसंखमसंखा, इगसमए हुंति अ
ACCREASONAL
3॥९॥
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org