________________
ASARASWAMSAKS
वेइज्जइ जुगवं चिअ, उइन्नसवप्पएसग्गं ॥ २६२ ॥ अपवत्तणिजमेअं, आउं अहवा असेसकम्मपि ।
बंधसमएवि बद्धं, सिढिलं चिअ तं जहाजोग्गं ॥ २६३ ॥ व्याख्या-प्रभूतकालवेद्यमपि यदायुः कर्म इह-जगति तिर्यग्भिनरैर्वाऽपवर्तनाकरणवशात् युगपदुदीर्णसर्वप्रदे-२ शाग्रं खल्पेनैव कालेन वेद्यते-अनुभूय निर्जीयते, एतदायुःकर्मापवर्तनीयमुच्यते, न चैवमायुरेवैकमपवर्तनीयं, किं है तूक्तनीया समस्तजन्तूनां शेषकर्माण्यपीत्याह-'अहवेत्यादि' स्पष्टं, न चैवं यथावन्धमवेदनाद्यथावेदनमवन्धाच कृत-13
नाशाकृताभ्यागमदोपप्रसङ्गः, यत आह-'बंधसमयेऽपि बंधकालेऽपि तदपवर्तनीयमायुरशेषमपि वा कर्म यथायोग्यमपवर्तनीयतायोग्यदेशकालाधनतिक्रमेण शिथिलमेव वद्धं, अयमभिप्रायो-बन्धकालेऽपि तथारूपाध्यवसाययोगात्तत्तथारूपमेव बद्धं येन तं तं देशं कालमध्यवसानादिकं वाऽपेक्ष्यापवर्त्यत इति ॥ २६२-२६३॥ अनपवर्त्तनमाह
जं पुण गाढनिकायणवंधेणं पुवमेव किल बद्धं । तं होइ अणपवत्तणजोग्गं कमवेअणिजफलं ॥ २६४ ॥
Jain Education
For Private & Personal Use Only
T
r
ainelibrary.org