SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ASARASWAMSAKS वेइज्जइ जुगवं चिअ, उइन्नसवप्पएसग्गं ॥ २६२ ॥ अपवत्तणिजमेअं, आउं अहवा असेसकम्मपि । बंधसमएवि बद्धं, सिढिलं चिअ तं जहाजोग्गं ॥ २६३ ॥ व्याख्या-प्रभूतकालवेद्यमपि यदायुः कर्म इह-जगति तिर्यग्भिनरैर्वाऽपवर्तनाकरणवशात् युगपदुदीर्णसर्वप्रदे-२ शाग्रं खल्पेनैव कालेन वेद्यते-अनुभूय निर्जीयते, एतदायुःकर्मापवर्तनीयमुच्यते, न चैवमायुरेवैकमपवर्तनीयं, किं है तूक्तनीया समस्तजन्तूनां शेषकर्माण्यपीत्याह-'अहवेत्यादि' स्पष्टं, न चैवं यथावन्धमवेदनाद्यथावेदनमवन्धाच कृत-13 नाशाकृताभ्यागमदोपप्रसङ्गः, यत आह-'बंधसमयेऽपि बंधकालेऽपि तदपवर्तनीयमायुरशेषमपि वा कर्म यथायोग्यमपवर्तनीयतायोग्यदेशकालाधनतिक्रमेण शिथिलमेव वद्धं, अयमभिप्रायो-बन्धकालेऽपि तथारूपाध्यवसाययोगात्तत्तथारूपमेव बद्धं येन तं तं देशं कालमध्यवसानादिकं वाऽपेक्ष्यापवर्त्यत इति ॥ २६२-२६३॥ अनपवर्त्तनमाह जं पुण गाढनिकायणवंधेणं पुवमेव किल बद्धं । तं होइ अणपवत्तणजोग्गं कमवेअणिजफलं ॥ २६४ ॥ Jain Education For Private & Personal Use Only T r ainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy