________________
स्पष्ट, तदेवाह
भवण वणजोइसोहम्मी-साणे सत्तहत्थ तणुमाणं ।
दुदुदुचउक्के गेवेजणुत्तरे हाणि एकिक्के ॥ ९५ ॥ व्याख्या-भवनपतिवनचरज्योतिष्कसौधर्मेशानेषु देवानामुत्सेधाङ्गुलेन सप्त हस्ता उत्कृष्टं तनोः-शरीरस्य मानं, शेषे सनत्कुमारमाहेन्द्रद्विके, ब्रह्मलोकलान्तकद्विके, शुक्रसहस्रारद्विके, आनतप्राणतारणाच्युतचतुष्के, अवेयकनवके, अनुत्तरपञ्चके, एकैकहस्तविषया हानिर्वक्तव्या । ततो यथाक्रममतेषु पट् पञ्च चत्वारस्त्रयो द्वावेकश्च हस्तः शरीरमानम् ॥ ९५॥ इत्थं सामान्येन सुराणां शरीरमानमुक्तं, विशेषतस्तु सागरोपमवृद्ध्यनुरोधतः सनत्कुमारादिष्वनुत्तरान्तेषु गाथात्रयेणाह
कप्पदुगदुदुदुचउगे, नवगे पणगे अ जिट्ठठिइ अयरा । दो सत्त चउदठारस, वावीसिगतीस तेत्तीसा ॥ ९६ ॥ विवरे ताणिकूणे, एकारसगाउ पाडिए सेसा ।
Jain Education in
For Privale & Personal use only
Ivww.jainelibrary.org
inal