SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्पष्ट, तदेवाह भवण वणजोइसोहम्मी-साणे सत्तहत्थ तणुमाणं । दुदुदुचउक्के गेवेजणुत्तरे हाणि एकिक्के ॥ ९५ ॥ व्याख्या-भवनपतिवनचरज्योतिष्कसौधर्मेशानेषु देवानामुत्सेधाङ्गुलेन सप्त हस्ता उत्कृष्टं तनोः-शरीरस्य मानं, शेषे सनत्कुमारमाहेन्द्रद्विके, ब्रह्मलोकलान्तकद्विके, शुक्रसहस्रारद्विके, आनतप्राणतारणाच्युतचतुष्के, अवेयकनवके, अनुत्तरपञ्चके, एकैकहस्तविषया हानिर्वक्तव्या । ततो यथाक्रममतेषु पट् पञ्च चत्वारस्त्रयो द्वावेकश्च हस्तः शरीरमानम् ॥ ९५॥ इत्थं सामान्येन सुराणां शरीरमानमुक्तं, विशेषतस्तु सागरोपमवृद्ध्यनुरोधतः सनत्कुमारादिष्वनुत्तरान्तेषु गाथात्रयेणाह कप्पदुगदुदुदुचउगे, नवगे पणगे अ जिट्ठठिइ अयरा । दो सत्त चउदठारस, वावीसिगतीस तेत्तीसा ॥ ९६ ॥ विवरे ताणिकूणे, एकारसगाउ पाडिए सेसा । Jain Education in For Privale & Personal use only Ivww.jainelibrary.org inal
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy