________________
संग्रहणी
वृत्ति
॥४७॥
तिगुणेण कप्पचउगे, पंचगुणेणं तु अट्ठसु मिणिजा।
गेवेजे सत्तगुणेण नवगुणेणुत्तरचउक्के ॥ ९२ ॥ गाथानवकमपि प्रकटाथै, तथापि किञ्चिन्निरूप्यते-इह किल कर्कटसंक्रान्तिदिने सर्वाभ्यन्तरे मण्डले उदयसमये सूर्य सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिक प्रमाणाङ्गुलयोजनानामेकविंशतिश्च षष्टिभागा योजनस्य |४७२६३ ।३३। एतावति क्षेत्रे स्थितं नराः प्रेक्षन्ते, यदुक्तम्-"सीआलीस सहस्सा, दो य सया जोअणाण तेवहा । इगवीस सट्ठिभागा, कक्कडमाइंमि पिच्छ नरा ॥१॥” अस्तमयन्तमप्येतावत्येव स्थितमिति भवति रवेरुदयास्तयोरन्तरक्षेत्रमानं योजनानां चतुर्णवतिः सहस्राणि पञ्च शतानि पड्रिंशत्यधिकद्विचत्वारिंशच पष्टिभागा योजनस्य, |९४५२६ । ४ । एतस्मिंश्च त्रिपञ्चसप्तनवभिगुणिते यदागच्छति तत्क्रमाणां-पादविस्ताररूपाणां मान-प्रमाणं भवति । क्रमेणागतस्थापना त्रिगुणे २८३५८०। पञ्चगुणे ४७२६३३॥ कला ३० (भागाः)। सप्तगुणे ६६१६८६। कलाः ॥५४॥ नवगुणे ८५०७४।कला १८॥ इत्यमुना प्रकारेण क्षेत्रतोऽभिहितप्रमाणाश्चत्वारः क्रमा भवन्ति । तथा-चण्डा चपला जवना वेगा चेति यथोत्तरं शीघशीघ्रतराश्चतस्रो गतयो भवन्ति । अत्र च गतिचतुष्के केचिच्चतुर्थी वेगाभि-2 धानां गती नाम्ना जवनतरी मन्यन्ते । तत एभिश्चतुर्भिः क्रमैरिमाभिश्चतसृभिर्गतिभिश्चत्वारः सुराः क्रमशो यथा-18
॥४७॥
JainEducation international
For Private & Personal use only
www.jainelibrary.org