SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ संख्यं विष्कम्भायामाभ्यन्तरबाह्यपरिधीन् युगपन्मिन्वन्ति । तथाहि - त्रिगुणनागतेन क्रमेण चण्डया गत्यां विस्तारं, पञ्चगुणनागतेन क्रमेण चपलया गया दैर्घ्य, सप्तगुणनागतेन क्रमेण जवन्या गत्या मध्यपरिधिं नवगुणनागतेन क्रमेण वेगया गत्या बाह्यपरिधिं यथाक्रमं चत्वारो देवाः पण्मासान् यावदेककालं मिन्वन्ति, तथापि केषाञ्चिद्विमानानां पारं - पर्यन्तं न प्राप्नुवन्ति । जीवाभिगमे तु चण्डादि विष्कम्भादि चाविवक्षित्वा (क्ष्य ) सामान्येन मानं चिन्तितं यथा - कश्चिद्देवस्त्रिगुणनागतेन क्रमेण षडिर्मासैः, स्वस्तिकस्वस्तिकावर्त्तखस्तिकप्रभखस्तिककान्तस्वस्ति| कवर्ण स्वस्तिकलेश्यस्वस्तिकध्वजखस्तिकसित स्वस्तिक कूट स्वस्तिकशिष्टस्वस्तिकोत्तरावतंसकानां विमानानां मध्यात् किञ्चिद् व्यतित्रजेत् किञ्चिन्नेति । एवं पञ्चगुणनागतेनार्चिरर्चिरावर्त्तअर्चिःप्रभअर्चिः कान्तअर्चिर्वर्णअर्चिर्लेश्यअर्चिर्ध्वजअर्चिः सितअर्चिःकूटअर्चिः शिष्टअर्चिरुत्तरावतंसकानां सप्तगुणनागतेन कामकामावर्त्तकामप्रभकामकान्त| कामवर्णकामलेश्यकामध्वजकामसितकामकूटकामशिष्टकामोत्तरावतंसकानां नवगुणनागतेन विजयवैजयन्तजयन्तापराजितानां, तथा च तद्बन्धः - अस्थि णं भंते विमाणाई ! सोत्थिआई जाव सोत्थोत्तरवसियाई, हंता अस्थि, तणं भंते! विमाणा के महालया पन्नत्ता ? गोअमा ! जावइअं च णं सूरिए उदेइ जावइअं च णं सूरिए अत्थमेइ | एवइआई तिन्नि ओवासंतराई अत्थेगइअस्स देवरस एगे विकमे सिआ से णं देवे ताए उक्किट्ठाए तुरिआए जाव दिघाए देवगईंए वीईवयमाणे जाव एका वा दुआ वा उक्कोसेणं छम्मासे वीइवएजा, अत्थेगइअं Jain Education International For Private & Personal Use Only %%%%%%%% www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy