________________
संग्रहणी
॥ ४२ ॥
-C
उत्तरइंदा, उत्तरओ आवली तेसिं ॥ १ ॥ पुत्रेण पच्छिमेण य, सामन्ना आवली मुणेअवा । जे पुण वट्टविमाणा, | मज्झिला दाहिणिल्लाणं ॥ २ ॥ पुत्रेणं पच्छिमेण य, जे वट्टा तेवि दाहिणिलस्स । तंसचउरंसगा पुण, सामन्ना | होंति दोहंपि ॥ ३ ॥” अत्र 'सामन्ना होंति दोण्हंपित्ति' अर्द्धनि दाक्षिणात्येन्द्रस्यार्द्धान्युदीच्येन्द्रस्येत्यर्थः । सौधर्मादिषु चतुर्षु प्रत्येकं वृत्तादिसंख्याविभागस्तु यथा – “सत्तसय सत्तवीसा, चत्तारि सया य होंति चउणउआ । चत्तारि अ छासीआ, सोहम्मे हुंति बट्टाई ॥ १ ॥ घृ । ७२७| त्र्य । ४९४ । च ४८६ । सर्वसंख्या त्वेषां सप्तदश शतानि सप्तोत्तराणि १७०७, शेषाणि पुष्पावकीर्णानि यथा “इगतीस सयसहस्सा, अट्ठाणउई भवे सहस्सा य । दो य सया तेण - उआ, सोहम्मे पुष्फकिण्णाणं ॥ १ ॥” ३१९८२९३ । उभयं द्वात्रिंशलक्षाः ३२००००० । ईशाने यथा - "एमेव य ईसाणे, नवरं वट्टाण होइ नाणत्तं । दोसय अट्ठत्तीसा २३८, सेसा जह चैव सोहम्मे ॥ २ ॥” सर्वसंख्यया तु द्वादश शतान्यष्टादशोत्तराणि १२१८, उक्तं च- "सत्तरस सया सत्तुतराओ सोहम्मि आवलिविमाणा । वारस अट्ठारहिआ, | ईसाणे आवलिविमाणा ॥ ३ ॥ " शेषपुष्पावकीर्णसंख्या तु - "सत्तावीसं लक्खा, अट्ठाणउई भवे सहस्साइं । सत्त सया बासीआ, ईसाणे पुप्फकिण्णाणं” २७९८७८२ उभयमीलनेऽष्टाविंशतिर्लक्षाः २८०००००, सनत्कुमारे माहेन्द्रे च यथा - "पंच सया बावीसा, तिन्नेव सया उ होंति छप्पन्ना । तिन्नि सया अडयाला, सर्णकुमारस्स बट्टाई ॥ १ ॥
Jain Education International
For Private & Personal Use Only
वृत्तिः.
॥ ४२ ॥
www.jainelibrary.org