________________
गाथाश्चात्र-“पन्नहमसीआ; दोसत्तरिगा य नव नव सयाओ। सोहम्मगईसाणे, बट्टा तंसा य चउरंसा॥१॥ छच सया वाणउआ, सत्त सया बारसोत्तरा होति । छच्च सया छन्नउआ, वट्टाइ सणंकुमारमाहिंदे ॥ २॥ चोवत्तरचुलसीआ, छसुत्तरया दुवे दुवि सयाओ । कप्पंमि वंभलोए, बट्टा तंसा य चउरंसा ॥३॥ तेणउअं चेव सयं, दो चेव सया सयं च बाणउअं । कप्पंमि लंतयम्मी, वट्टा तंसा य चउरंसा ॥४॥ अठ्ठावीसं च सयं,
छत्तीससयं सयं च बत्तीसं । कप्पंमि महासुक्के, वट्टा तंसा य चउरंसा ॥ ५॥ अट्ठोत्तरं च सोलं, अट्ठसयं चेव होअजाणूणं तु । कप्पंमि सहस्सारे, बट्टा तंसा य चउरंसा ॥६॥ अडसीई वाणउई, अट्ठासीई अ होइ बोद्धव्वा । आणय-31 पाणयकप्पे, बट्टा तंसा य चउरंसा ॥७॥ चउसठ्ठी बावत्तरि, अडसट्टी चेव होइ बोद्धव्वा । आरणअञ्चअकप्पे, वट्टा तंसा य चउरंसा ॥८॥ पणतीसा चत्ताला, छत्तीसा हेटिगंमि गेविजे । तेवीस अट्ठवीसा, चउवीसा चेव ॥ मज्झिमए ॥९॥ एक्कारस सोलस वारसेव गेविजउवरिमे होंति । एगं वह तंसा, चउरो अ अणुत्तरविमाणा॥१०॥
पणवीसं बासीआ, छवीसं चेव अहसीआ य । छवीस चउरसहिआ, वहाईआण सत्वग्गं ॥११॥" अत्र 'पणवीस | है छवीसंति' च शतानि, शेषप्रपञ्चश्चात्र देवेन्द्रकनरकेन्द्रकादेरवसेयो, ग्रन्थविस्तरभयादत्र दिग्मात्रं दर्शितम् । इह च |
सौधर्मेशानवलये सनत्कुमारमाहेन्द्रवलये च दक्षिणोत्तरदिग्द्वयभेदतः प्रत्येकमिन्द्रद्वयभावान्न ज्ञायते कस्य कियन्ति पतिविमानान्याभाव्यानीति तद्विभागप्रदर्शनाय गाथा-"जे दक्खिणेण इंदा, दाहिणओ आवली मुणेअबा । जे पुण
RECOLOCALCHALGCAMARRCANCIENCESCARE
अहसीआवजलि हैटिगंमि
wain Education int!
For Private Personal Use Only
law.jainelibrary.org