SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- ॥५२॥ जाव । रयणिचउक्कं देहो, अट्ठारससागरठिईणं ॥२॥ आनतप्राणतारणाच्युतचतुष्के स्थापना । उक्तं च-"आणयपमुहचउक्के, उणवीसायरठिईण देवाणं । तणुमाणं हत्थतिगं, भागतिरं समहि होइ॥१॥ तत्तो अयरे अयरे, भागो एकेकओ पडइ जाव । बावीसयरठिईणं, तिहत्थमाणो हवइ देहो ॥२॥" ग्रैवेयकनवके स्थापना। उक्तं च"गेवेजेसुं जेसिं, तेवीसं सायरा ठिई तेसिं । हत्थदुगं तणुमाणं, भागा अट्टेव देवाणं ॥१॥ तत्तो अयरे अयरे, भागो इक्केकओ पडइ जाव । इगतीससागराऊ, नवमे दोहत्थया देवा ॥२॥" अनुत्तरपञ्चके स्थापना। उक्तं च"बत्तीसयरठिईणं, विजयाइसु एकभागजुअरयणी । अह एक्कचिअ रयणी, सबढे देवतणुमाणं ॥१॥"॥ ९८॥ उक्ताया एव तनोभवधारणीयरूपतामुत्कृष्टतां च दर्शयन्नुत्तरवैक्रियरूपायास्तनोर्वक्तव्यतामाह ' भवधारणिज एसा, उक्कोस विउवि जोअणा लक्खं । गेविजणुत्तरेसुं, उत्तरवेउविआ नत्थि ॥ ९९ ॥ व्याख्या-एषा-प्रागुक्ता तनुर्भवे सुरैर्देवायुःसमाप्तिं यावत् सततं धार्यतेऽसाविति भवधारणीया-खाभाविक शरीरमित्यर्थः, किंभूता ? उत्कृष्यते इत्युत्कर्षा-उत्कृष्टेत्यर्थः, इदं च विशेषणं घण्टालालान्यायेनाग्रेऽपि सम्बध्यते, तेन भवनपत्यादिष्वच्युतान्तेषु देवानामुत्कृष्टा, 'विउवित्ति' सहजशरीरग्रहणोत्तरकालं कार्यमाश्रित्य विविधा कि ॥५२॥ lain Education in For Privale & Personal use only (Asw.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy