SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ यत इत्युत्तरवैक्रिया तनुर्योजनानि लक्षं-योजनलक्षप्रमाणा भवतीत्यर्थः, ग्रैवेयकेष्वनुत्तरेषु च देवानामुत्तरवै क्रिया तनुर्नास्ति, सत्यामपि शक्तौ प्रयोजनाभावतस्तदकरणात् ॥ ९९ ॥ अथ स्वाभाविकीमुत्तरवैक्रियां च जघन्या | मवगाहनामाह - साहाविअवेविअ - तणू जहन्ना कमेण पारंभे । अंगुल असंभागो, अंगुलसंखेज्जभागो य ॥ १०० ॥ व्याख्या – सर्वेषामपि भवनपत्यादीनां स्वाभाविकीं यथासंभवमुत्तरवैक्रिया च तनुर्जघन्या क्रमेण यथासंख्यमङ्गुला संख्यात भागप्रमाणा, अङ्गुलसंख्यातभागप्रमाणा च, द्विविधाऽपि चेयं जघन्या तनुः प्रारम्भसमय एव भवतीति | ॥ १०० ॥ अथ सुराणामवगाहनाद्वारं निगमयति सुरेस ओगाहणा दारं समत्तं । इदानीं सुराणामेवोपपातच्यवनविरहकालरूपद्वारद्वयाभिधित्सया सम्बन्धमाह - sive विरहकालो उववाओवट्टणाणं भण्णइ Jain Education International For Private & Personal Use Only **% *%*%%%%%% www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy