________________
संग्रहणी
वृत्तिः
॥५३॥
व्यक्तं । तत्रादावुत्कृष्टमुपपातविरहकालमाह
सामन्नेणं चउविहसुरेसु बारस मुहुत्त उक्कोसो।
उववायविरहकालो, अह भवणाईसु पत्तेअं ॥ १०१ ॥ व्याख्या सामान्येन चतुर्विधेष्वपि-भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु देवेषूत्कृष्ट उपपातविरहकालो द्वादश मुहूर्ताः तदनन्तरमवश्यमन्यतमस्मिन् कश्चिद्देव उत्पद्यते एव । तथा च पञ्चसंग्रहः-"गब्भयतिरिनरसुरनारयाण विरहो मुहुत्तबारसगं । मुच्छिमनराण चउवीस, विगलममणाण अंतमुहू ॥१॥" अथानन्तरं भवनपत्यादिषु प्रत्येकमुपपातविरहकालः, उच्यत इति शेपः॥ १०१॥ तमेव गाथात्रयेणाह
भवणवणजोइसोहम्मीसाणेसुं मुहुत्त चउवीसं । तो नवदिण वीस मुहू, बारस दिण दस मुहुत्ता य ॥ १०२ ॥ बावीस सढदिअहा, पणयाल असीइ दिणसयं तत्तो। संखिज्जा दुसु मासा, दुसु वासा तिसु तिगेसु कमा ॥ १०३ ॥
ऊऊऊऊऊऊ16
॥५३॥
lain Education International
For Private Personal Use Only
www.jainelibrary.org