SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ संग्रहणी वृत्तिः ॥५३॥ व्यक्तं । तत्रादावुत्कृष्टमुपपातविरहकालमाह सामन्नेणं चउविहसुरेसु बारस मुहुत्त उक्कोसो। उववायविरहकालो, अह भवणाईसु पत्तेअं ॥ १०१ ॥ व्याख्या सामान्येन चतुर्विधेष्वपि-भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु देवेषूत्कृष्ट उपपातविरहकालो द्वादश मुहूर्ताः तदनन्तरमवश्यमन्यतमस्मिन् कश्चिद्देव उत्पद्यते एव । तथा च पञ्चसंग्रहः-"गब्भयतिरिनरसुरनारयाण विरहो मुहुत्तबारसगं । मुच्छिमनराण चउवीस, विगलममणाण अंतमुहू ॥१॥" अथानन्तरं भवनपत्यादिषु प्रत्येकमुपपातविरहकालः, उच्यत इति शेपः॥ १०१॥ तमेव गाथात्रयेणाह भवणवणजोइसोहम्मीसाणेसुं मुहुत्त चउवीसं । तो नवदिण वीस मुहू, बारस दिण दस मुहुत्ता य ॥ १०२ ॥ बावीस सढदिअहा, पणयाल असीइ दिणसयं तत्तो। संखिज्जा दुसु मासा, दुसु वासा तिसु तिगेसु कमा ॥ १०३ ॥ ऊऊऊऊऊऊ16 ॥५३॥ lain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy