SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ त्वारः, ते चैकहस्तादेकादशभागीकृतात्पात्यन्ते, स्थिताः सप्तकादशभागाः, ते सौधर्मेशानगतशरीरमानात् सप्तहस्तरूपात्त्यज्यन्ते, जातं सनत्कुमारे माहेन्द्रे च त्रिसागरोपमायुषां सुराणां शरीरमानं षट् हस्ताश्चत्वारश्चैकादशभागाः, एवमेकैकसागरोपमवृद्धावेकैकाधिकभागपातने चतुःसागरोपमायुषां षट् हस्तास्त्रयो भागाः, पञ्चसागरोपमायुषां षट्र हस्ता द्वौ भागौ, षट्सागरोपमायुषां षट् हस्ता एको भागः, सप्तसागरोपमायुषां पूर्णाः षट् हस्ताः । स्थापना। उक्तं च-"दो सागरोवमाई, पुण्णाई जाव जेसि ठिइ होइ । सत्तरयणीउ तेसिं, देहपमाणं सुरवराणं ॥१॥ एकार-2 सभागेहि, रयणी काऊण देहपरिमाणं । वोच्छामि ठिइवसेणं, सणंकुमाराइदेवाणं ॥२॥ अयरतिगं ठिइ जेसि,81 सणंकुमारे तहेव माहिंदे । रयणीछक्कं तेसिं, भागचउक्काहियं देहो ॥३॥ तत्तो अयरे अयरे, भागे एकेकओ पडइ जाव । सागरसत्तठिईणं, रयणीछकं तणुपमाणं ॥४॥" एवं ब्रह्मलोकलान्तकादिष्वपि करणभावना कार्या, केवलं ब्रह्मलोकलान्तकयोः स्थापना । उक्तं च-"बंभंमि लंतएवि अ, सायर अट्टेव जेसि ठिइ होइ । रयणीओ |पंच भागा, छच्चेव य तेसि तणुमाणं ॥१॥ तत्तो अयरे अयरे, भागो एकेकओ पडइ जाव । चउदहअयरठिईणं, रयणीओ पंच तणुमाणं ॥२॥” अत्र 'बंभंमि लंतएविअ' इति प्रागुक्तकरणानुरोधतोऽभिहितं यावता अष्टौ सागरोपमाणि ब्रह्मलोके एव बोद्धव्यानि न लान्तके । शुक्रसहस्रारयोः स्थापना । उक्तं च-"सुक्कसहस्सारेसुं, पनरससागरठिईण देवाणं । रयणिचउक्कं भागा, तिन्नेव सरीरपरिमाणं ॥१॥ तत्तो अयरे अयरे, भागो एक्केकओ पडइ CASAASAASAARGAUX** * * Jain Education interi For Privale & Personal use only W w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy