________________
Jain Education in
जतिर्यक्षु पर्याप्तवादरपृथिव्यपूकायिकेषु पर्याप्तप्रत्येक वनस्पतिषु च गच्छन्ति तत ऊर्ध्व सनत्कुमारादयः सहस्रा - रान्ताः सुरा नैरयिकाश्च पर्याप्त संख्यातायुष्कगर्भजेष्वेव तिर्यक्षत्पद्यन्त इति ॥ उक्तं तिरथां गतिद्वारम्, अथैते | तिर्यञ्चः स्वभवादुदृत्ताः कागच्छन्तीत्यागतिद्वारं तद्विशेषभूतं केपांचिलब्धिविशेषं चाह
संखपणिदिअतिरिआ, मरिउं चउसुवि गइसु जंति ॥ २३७ ॥
थावरविगला निअमा, संखाउअतिरिनरेसु गच्छंति । विगला लभेज विरइं, सम्मंपि न तेउवाउचुआ ॥ २३८ ॥
व्याख्या – संख्यातायुषः पञ्चेन्द्रियतिर्यञ्च मृत्वाऽनन्तरं मोक्षमेकं विमुच्य शेषासु चतसृष्वपि नारकतिर्यग्नरामररूपासु गतिषु यान्ति, स्थावरा एकेन्द्रियाः, विकलाथ - द्वित्रिचतुरिन्द्रिया मृत्वा नियमात्संख्यातायुष्कतिर्यङ्गरेध्वेव गच्छन्ति, न देवनारकासंख्यातायुस्तिर्यङ्करेषु, लब्धिश्चैषामेवं विकला द्वित्रिचतुरिन्द्रियाः स्वभवाच्च्युता अनअन्तरभवे मनुष्या भूत्वा लभेरन् सर्वसावद्यविरतिं न पुनः सिध्यन्ति, तेजोवायुकायिकास्तु स्वभवाच्च्युता अनन्तरं मानुषत्वाप्रासेस्तिर्यक्पञ्चेन्द्रिया अपि जाताः सम्यक्त्वमपि न लभन्ते, तथा भवखाभान्यात्, शेषास्तु संमूच्छिमग
For Private & Personal Use Only
w.jainelibrary.org