SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥१०७॥ जया मोहोदओ तिबो, अन्नाणं सुमहन्भयं । पेलवं वेअणीयं तु, तया एगेंदिअत्तणं ॥ २३५॥ व्याख्या-श्लोकोऽयं, यदा मोहोदयो-मैथुनाभिलापस्तीब्रोऽत्यन्तगाढः, अज्ञानं चानाभोगरूपं सुमहाभयम्अतीवभैरवं, को नामाज्ञानान्न बिभेति ? येन जीवः सचेतनोऽप्यचेतन इव क्रियते, तथा पेलवम्-असारम् वेदनीयम्-असातरूपमुदयप्राप्तं भवति, तदैकेन्द्रियत्वं जायते । अन्ये त्वाहुः-यदा मोहोदयः-अज्ञानोदयस्तीवोऽत्यन्तरौद्रः, कथमस्य रौद्रता ? अत आह-अज्ञानं सुमहाभयमिति, शेषं प्राग्वत् ॥ २३५॥ तदेवमुक्तं तिरश्चामुपपातच्यवनयोर्विरहद्वारद्वयमेकसमयसंख्याद्वारद्वयं च, अथ के जीवास्तिर्यक्ष यान्तीति गतिद्वारमाह तिरिएसु जंति संखाउ, तिरिनरा जा दुकप्पदेवा उ। पज्जत्तसंखगब्भयवादरभूदगपरित्तेसुं ॥ २३६ ॥ तो सहसारंतसुरा, निरया य पजत्तसंखगब्भेसु । व्याख्या-संख्यातवर्षायुष एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चो नराश्च एकद्वित्रिचतुःपञ्चेन्द्रियेषु तिर्यक्षु यान्ति, द्वौ कल्पौ यावदू देवास्त्विति-भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानवासिनो देवाः पुनः पर्याप्तसंख्यातायुष्कगर्भ ॥१०७॥ lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy