SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ संग्रहणी - ॥ ६५ ॥ Jain Education Int xxxxx वैमानिकदेवानां वर्णविभागं गाथापश्चिमार्द्धेनाह कणगाभपउम केसर - वण्णा दुसु तिसु उवरि धवला ॥ १३४ ॥ व्याख्या - अत्रापि सुरा इतिसम्बन्धात् द्वयोः - सौधर्मेशानयोर्देवाः कनकाभाः - सुवर्णत्वगिव रक्तच्छायाः, तथा त्रिपु - सनत्कुमार माहेन्द्रनललोकेषु पद्मकेसरवगौराः, तत ऊ लान्तकादिष्वनुत्तरान्तेषु शुक्लाः, यथोत्तरं शुक्शुक्त रशुक्लतमावदातवर्णाः, न चैवं 'सोहम्मीसाणदेवा कणगत्तयरत्ताभा, सणकुमारमाहिंददेवा पउमपम्हगोरा, वंभलोगलंतगदेवा अलमहुअपुष्वण्णाभा सेसेसु सुकिलत्ति' अस्य जीवाभिगम सूत्रस्य व्याघातः, यतो ब्रह्मलोकदेवाः परिणत तराईमधूकपुष्पवर्णाभा अपि सन्तो मनाग् गौरत्वचस्ततः पद्मपक्ष्म गौरेष्वन्तर्भवन्ति । लान्तकदेवास्त्वपरिणततरार्द्रमधूकपुष्पवर्णाभा अपि प्राय आपाण्डुतनव इति शुक्लेप्यन्तर्भवन्ति, एवं चार्द्रमधूकपुष्पवर्णाभत्वमुभयत्राप्यविरुद्धमिति ॥ १३४ ॥ देवानामेवाहारोच्छ्रासविधिमाह - दसवास सहरसाई, जहन्नमाउं धरन्ति जे देवा । तेसि च उत्थाहारो, सत्तहिँ थोवेहिँ ऊसासो ॥ १३५ ॥ For Private & Personal Use Only *** % वृतिः ॥ ६५ ॥ Www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy