________________
संग्रहणी -
॥ ६५ ॥
Jain Education Int
xxxxx
वैमानिकदेवानां वर्णविभागं गाथापश्चिमार्द्धेनाह
कणगाभपउम केसर - वण्णा दुसु तिसु उवरि धवला ॥ १३४ ॥
व्याख्या - अत्रापि सुरा इतिसम्बन्धात् द्वयोः - सौधर्मेशानयोर्देवाः कनकाभाः - सुवर्णत्वगिव रक्तच्छायाः, तथा त्रिपु - सनत्कुमार माहेन्द्रनललोकेषु पद्मकेसरवगौराः, तत ऊ लान्तकादिष्वनुत्तरान्तेषु शुक्लाः, यथोत्तरं शुक्शुक्त रशुक्लतमावदातवर्णाः, न चैवं 'सोहम्मीसाणदेवा कणगत्तयरत्ताभा, सणकुमारमाहिंददेवा पउमपम्हगोरा, वंभलोगलंतगदेवा अलमहुअपुष्वण्णाभा सेसेसु सुकिलत्ति' अस्य जीवाभिगम सूत्रस्य व्याघातः, यतो ब्रह्मलोकदेवाः परिणत तराईमधूकपुष्पवर्णाभा अपि सन्तो मनाग् गौरत्वचस्ततः पद्मपक्ष्म गौरेष्वन्तर्भवन्ति । लान्तकदेवास्त्वपरिणततरार्द्रमधूकपुष्पवर्णाभा अपि प्राय आपाण्डुतनव इति शुक्लेप्यन्तर्भवन्ति, एवं चार्द्रमधूकपुष्पवर्णाभत्वमुभयत्राप्यविरुद्धमिति ॥ १३४ ॥ देवानामेवाहारोच्छ्रासविधिमाह -
दसवास सहरसाई, जहन्नमाउं धरन्ति जे देवा । तेसि च उत्थाहारो, सत्तहिँ थोवेहिँ ऊसासो ॥ १३५ ॥
For Private & Personal Use Only
*** %
वृतिः
॥ ६५ ॥
Www.jainelibrary.org