SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ द्यथा-भीमाः महाभीमाः विघ्नाः विनायकाः जलराक्षसाः राक्षसराक्षसाः ब्रह्मराक्षसाँ इति । किन्नराः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा दशविधास्तद्यथा-किन्नराः किंपुरुषाः किंपुरुषोत्तमाः हृदयङ्गमाः रूपशालिनः अनिन्दिताः किन्नरोत्तमाः मनोरः रतिप्रियाः रतिश्रेष्ठा इति । किंपुरुषाः ऊरुबाहुबधिकरूपशोभा मुखेष्वधिकभाखराः विविधाभरणविभूषणाश्चित्रनगनुलेपना दशविधास्तद्यथा-पुरुषाः सत्पुरुषाः महापुरुषाः पुरुषवृषभोः | पुरुषोत्तमाः अतिपुरुषाः महादेवाः मरुतः मेरुप्रभाः यशवन्त इति । महोरगाः महावेगाः सौम्याः सौम्यदर्शना महा-|| कायाः पृथुपीनस्कन्धग्रीवा विविधानुलेपना विचित्राभरणभूषणा दशविधास्तद्यथा-भुजगाःभोगालिनः महाकायाँः अतिकायाः स्कन्धशालिनः मनोराः महावेगाः महेष्वाः मेरुकान्ताः भावन्तः इति । गन्धर्वाः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुखरा मौलिमुकुटधरा हारविभूषणा द्वादशविधास्तद्यथा-हाहाः हेहूः तुम्बुरवः नारदाः ऋषिवादिकाः भूतवादिकाः कादम्बाः महाकादम्बाः रैवताः विश्वावसवः गीतरतयः गीतयशसः इति । एकैकस्मिंश्च निकाये दक्षिणोत्तरदिग्द्वयभेदतः क्रमेण द्वयोयोरिन्द्रयोर्भावात् तेषां पिशाचादीनामष्टानामपि निकायानामिमे । वक्ष्यमाणाः षोडश इन्द्रा भवन्ति ॥ २९-३०॥ तानेव गाथाद्वयेनाह काले अ महाकाले, सुरूवपडिरूवपुण्णभद्दे अ । SACAASCUSESCORK Main Education inte For Private Personal Use Only W w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy