________________
संग्रहणी॥१८॥
तह चेव माणिभदे, भीमे अ तहा महाभीमे ॥३१॥ किन्नरकिंपुरिसे सप्पुरिसा महापुरिस तहय अइकाए ।
महकाए गीअरई, गीयजसे दोषिण दोणि कमा ॥ ३२ ॥ व्याख्या-पिशाचानां निकाये दक्षिणयां कालः उत्तरस्यां महाकाल इन्द्रः, एबमनेन क्रमेण भूतानां सुरूपःप्रतिरूपः! यक्षाणां पूर्णभद्रो माणिभद्रः राक्षसानां भीमो महाभीमः किन्नराणां किन्नरः किंपुरुषः किंपुरुषाणां सत्पुरुषो महापुरुषः महोरगाणामतिकायो महाकायः गन्धर्वाणां गीतरतिः गीतयशा इति ॥ ३१-३२ ॥ पिशाचादीनां चिह्नान्याह
चिंधं कलंबसुलसे, वडखदंगे असोगचंपयए।
नागे तुंबुरु अ झए, खटुंगविवजिआ रुक्खा ॥ ३३ ॥ व्याख्या-प्राकृतत्वात् कचित् विभक्तिलोपः क्वचित् प्रथमाया एत्वं, ततः पिशाचादीनामष्टानां ध्वजे क्रमेण है चिह्न कदम्बः सुलसो वटः खट्वाङ्गमशोकश्चम्पको नागः तुम्बुरुश्चेति, एते च कदम्बादयः खट्वाङ्गरहिताः सर्वेऽपि वृक्षाः, खट्राझं तु तापसविशेषाणां महातिनामुपकरणम् ॥ ३३॥ अधुना पिशाचादीनां वर्णमाह
॥
lain Education International
For Privale & Personal use only
www.jainelibrary.org