SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ संग्रहणी॥१८॥ तह चेव माणिभदे, भीमे अ तहा महाभीमे ॥३१॥ किन्नरकिंपुरिसे सप्पुरिसा महापुरिस तहय अइकाए । महकाए गीअरई, गीयजसे दोषिण दोणि कमा ॥ ३२ ॥ व्याख्या-पिशाचानां निकाये दक्षिणयां कालः उत्तरस्यां महाकाल इन्द्रः, एबमनेन क्रमेण भूतानां सुरूपःप्रतिरूपः! यक्षाणां पूर्णभद्रो माणिभद्रः राक्षसानां भीमो महाभीमः किन्नराणां किन्नरः किंपुरुषः किंपुरुषाणां सत्पुरुषो महापुरुषः महोरगाणामतिकायो महाकायः गन्धर्वाणां गीतरतिः गीतयशा इति ॥ ३१-३२ ॥ पिशाचादीनां चिह्नान्याह चिंधं कलंबसुलसे, वडखदंगे असोगचंपयए। नागे तुंबुरु अ झए, खटुंगविवजिआ रुक्खा ॥ ३३ ॥ व्याख्या-प्राकृतत्वात् कचित् विभक्तिलोपः क्वचित् प्रथमाया एत्वं, ततः पिशाचादीनामष्टानां ध्वजे क्रमेण है चिह्न कदम्बः सुलसो वटः खट्वाङ्गमशोकश्चम्पको नागः तुम्बुरुश्चेति, एते च कदम्बादयः खट्वाङ्गरहिताः सर्वेऽपि वृक्षाः, खट्राझं तु तापसविशेषाणां महातिनामुपकरणम् ॥ ३३॥ अधुना पिशाचादीनां वर्णमाह ॥ lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy