SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥ ५४ ॥ तथा चतुर्षु विजयवैजयन्तजयन्तापराजितेष्वद्धापल्योपमस्यासंख्येयो भागः, सर्वार्थसिद्धे तु पल्योपमस्य संख्येयो भागः । तथा च प्रज्ञापना - " विजयवैजयंतजयंतापराजिअदेवाणं भन्ते ! केवईअं कालं विरहिआ उववाएणं पन्नत्ता ? गोअमा ! जहन्नेणं एगं समयं, उक्कोसेणं असंखेजं कालं, सङ्घट्टसिद्धदेवाणं पुच्छा, गोअमा ! जहन्त्रेणं एगं समयं, उक्कोसेणं पलिओ मस्स संख्येज्जइभागं" इति । सूत्रे दिन दिवसमासवर्षशतसहस्रशब्दानां पुंनपुंसकत्वात् पुंस्त्वेन | लक्षशब्दस्य च मानवृत्तेः स्त्रीनपुंसकत्वात् स्त्रीत्वेन निर्देशः ॥ १०२-१०३-१०४ ॥ उक्त उत्कृष्ट उपपातविरह कालः, साम्प्रतं जघन्यं दर्शयन् च्यवनविरहकालमप्यतिदेशतो गाथापूर्वार्द्धनाह - सवेसिंपि जहन्नो, समओ एमेव चवणविरहोऽवि । व्याख्या - सर्वेषामपि भवनवास्यादीनामनुत्तरान्तानां सुराणां जघन्य उपपातविरहकाल एकसमयः तथा व्यवनविरहकालोऽपि भवनवास्यादीनां सर्वेषामप्युत्कृष्टो जघन्यश्च एवमेव-उपपातविरह कालप्रकारेणैव, नवरं उपपातस्थाने च्यवनाभिलापः कार्यः ॥ उक्ते सुराणामुपपातच्यवनविरहद्वारे, सम्प्रत्युपपातमुद्वर्त्तनं चाश्रित्य संख्याद्वार - द्वयं गाथापश्चिमार्द्धनाह - इगदुतिसंखमसंखा, इगसमए हुंति अ चवंति ॥ १०५ ॥ Jain Education International For Private & Personal Use Only वृत्ति:. ॥ ५४ ॥ www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy