SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ संग्रहणी 11 02 11 %%% * * लुप्यन्ते । ते हि परमाधार्मिकाः पापाभिरताः क्रूरक्रियाः क्रूरपञ्चाश्यादिक्रियाऽवाप्तक्रूरसुरत्वाः स्वयमन्यैरन्योऽन्यं च कदर्थ्यमानान्नारकान् दृष्ट्वा ताच्छील्यादिहत्यमेषमहिषकुक्कुटादियुद्धप्रेक्षकनरा इव हृष्यन्ति । हृष्टाट्टहासं | चेलोत्क्षेपं त्रिपद्यास्फालनादि च कुर्वन्ति । किं बहुना ? यथैपामित्थं प्रीतिर्न तथात्यन्तरम्ये प्रेक्षणादाविति ॥ १६२ ॥ अथैतासां तिसृणां वेदनानां मध्याद्या यस्यां पृथिव्यां भवत्येतदाह सत्तसु खेत्तजविअणा, अन्नोन्नकयावि पहरणेहिं विणा । पहरणकावि पंचसु, तिसु परमाहम्मिअकयावि ॥ १६३ ॥ व्याख्या -क्षेत्रजा - क्षेत्रस्खभावोद्भूता दुःखवेदना तावदविशेषेण सप्तखपि पृथिवीषु भवति, अन्योऽन्यकृता तु द्वेधा-शरीरतः प्रहरणतश्च तत्र प्रहरणैर्विना शरीरमात्रेणान्योऽन्यकृतापि सप्तखपि, पञ्चसु पुनराद्यासु प्रहरणकृतापि, तथा तिसृष्वाद्यासु परमाधार्मिककृतापि । तथा जीवाभिगमोपाङ्गम् - " इमीसे णं भंते! रयणप्पभाए पुढबीए नेरइआ जाव एगत्तंपि पहू विउवित्तए, बहुत्तंपि पहू विउवित्तए । एगतं विउवेमाणा एवं महं मुग्गररूवं वा, मुमुण्डिरूवं वा एवं करवत्तअसिसत्तिहलगया मुसलचक्कनारायकुन्ततोमरसूललगुडजावभिण्डिमालरूवं वा । Jain Education International For Private & Personal Use Only वृत्तिः, ॥ ७८ ॥ www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy