SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सम्महिडिववनगा य । तत्थ णं जे से माइमिच्छट्टिी से णं महाकम्मतराए चेव जाव महावेअणतराए चेव ।। तत्थ णं जे से अमाइसम्मट्टिी से णं अप्पकम्मतराए चेव जाव अप्पवेअणतराए चेव"त्ति । मनोदुःखभूयिष्ठतया तु मिथ्यादृष्टिभ्यः प्रभूतदुःखाः सम्यग्दृष्टयः, तथा च भगवत्यामेव प्रथमे शते द्वितीयोद्देशके-"नेरइआणं भन्ते ! सवे समवेअणा ? गोपमा! नो इणहे समझे । सेकेणटेणं? गोअमा! नेरइआ दुविहा पन्नत्ता, तं-सन्निभूआ य ।। असन्निभूआ य, तत्थ णं जे ते सन्निभूआ ते णं महावेअणा, तत्थ णं जे ते असन्निभूआ ते णं अप्पवेअणतरागा" अत्र सन्निभूअत्ति संज्ञा-सम्यगर्शनं तद्वन्तो भूता, यद्वा पूर्वभवे संज्ञिपञ्चेन्द्रियाः सन्तो नारकत्वं प्राप्ताः, अथवा संज्ञिभूताः पर्याप्तकीभूताः, तद्विपरीताः सर्वत्रासंज्ञिभूताः । उक्ता परस्परजा परमाधार्मिककृता तु तप्तत्रपुपानतप्तायोमयस्त्रीसमालिङ्गनकूटशाल्मल्यग्रारोपणायोधनघातवास्यादितक्षणक्षतक्षारोष्णतैलनिक्षेपकुन्तादिप्रोतनभ्राष्ट्रभर्जनय त्रपीडनक्रकचपाटनवैक्रियानेककाकोलूकसिंहादिकदर्थनतप्तवालुकावतारणासिपत्रवनप्रवेशनवैतरणीनदीप्लावनपरस्परायोधनादिजनिता विविधा श्रुतेऽभिधीयते । किञ्च-कुम्भीषु पच्यमानास्तीव्रतापान्नारका उत्कर्षतः पञ्चयोजनशतान्यूर्ध्वमुच्छलन्ति । तथा च सूत्रकृतागचूर्णिः-"नेरइआणुप्पाओ, उहुं पञ्चेव जोअणसयाई” इति, तथा तत्त्वनिर्णयाम्भोधिजीवाभिगमोऽप्याह--नेरइणाणुप्पाओ, उक्कोसो पञ्चजोअणसयाई। दुक्खेणभिहुआणं, वेअणसयसंपगाढाणं ॥१॥” इति, पतन्तश्च विकुर्वितैर्वज्रतुण्डैः पक्षिभित्रोट्यन्ते, किञ्चिच्छेपास्तु भूपतिता व्याघ्रादिभिर्वि Jain Education inte For Private & Personal Use Only W w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy