SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पहुत्तं विउच्चमाणा मुग्गररूवाणि वा, जाव भिण्डिमालरूवाणि वा, ताई संखेजाइं नो असंखिज्जाइं, संबद्धाइं नो असंबद्धाइं, सरिसाइं नो असरिसाइं विउवंति, विउवित्ता अन्नमन्नस्स कायं अभिभवमाणा २ वेअणं उईरयन्ति, एवं जाव धूमप्पभाए पुढवीए । छट्ठसत्तमासु णं पुढवीसु नेरइआ महंताई लोहिअकुंथुरूवाइं वइरामयतुंडाइं गोमयकीडसमाणाइं विउवित्ता अन्नमन्नस्स कायं समतुरंगेमाणा२खाएमाणा २ सयपोराकिमिआइव दालेमाणा अंतो २ अणुपविसमाणा वेअणं उईरयंति"त्ति, अत्रासंख्यानां खशरीरात् पृथग्भूतानां विसदृशानां च प्रहरणानां विकुर्वणे शक्त्यभावः, तथाभववाभाव्यात् । 'समतुरङ्गेमाणा २' इति समतुरङ्गायमाणा अश्वा इवान्योऽन्यमारोहन्त इत्यर्थः। शतपविकृमय इवेक्षुकृमयः ( इव ), इह च सामान्येन षष्ठी यावदन्योऽन्योदीरितेति केचित् । यदाह-"सत्तसु खेत्तसहावा, अन्नोन्नोदीरिआ य जा छटिं। तिसु आइमासु विअणा, परमाहम्मिअसुरकया य॥१॥" एतन्निबन्धनं च नावगच्छाम इत्यलं विस्तरेण ॥ १६३॥ उक्तं सप्रपञ्चं नारकाणां स्थितिद्वारम् , अथैषामेव भवनद्वारं विवाः पृथ्वीनां तावदोत्राण्याह रयणप्पह सकरपह, वालुअपह पंकपह य धूमपहा । तमपह तमतमपहा, कमेण पुढवीण गोताई॥१६४॥ lain Education in For Private Personal Use Only Vitarww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy