SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ -C4 वृत्तिः , संग्रहणी तिरिअमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥ १५६ ॥ व्याख्या-नारकभवनपतिव्यन्तरज्योतिष्ककल्पोपन्नाना अवेयकाणां अनुत्तराणां च देवानां सम्बन्धिनोऽवधेः-11 अवधिक्षेत्रस्याकारा यथासंख्यममी भवन्ति, तद्यथा-तप्राकारः पलकाकारः पटहकाकारः झलाकारः मृदङ्गाकारः पुष्पचक्रेाकारः कन्याचोलकापरपर्यायजवनालकाकारश्चावधिरिति । तपादिखरूपं च व्यक्ताभिः क्षमाश्रमणगाथाभिरेवाभिधीयते-तप्पेण समागारो, तप्पागारो स चाययत्तंसो । उद्धायओ य पल्लो, उरिंच स किंचि संखित्तो॥१॥ नचायओ समोविअ, पडहो हेटोवरिं पईओ सो। चम्मावणद्धविच्छिन्नवलयरूवा य झल्लरिआ !॥ २ ॥ उद्धायओ मुइंगो, हिट्ठा रुंदो तहोवरि तणुओ। पुप्फसिहावलिरइआ, चंगेरी पुप्फचंगेरी ॥ ३ ॥ जवनालओत्ति भण्णइ, उभो सरकंचुओ कुमारीए" इति तिर्यङ्मनुष्याणामवधिर्नानाविधसंस्थानसंस्थितो, यथा । ७३ ॥ १ तप्रश्च किलायतव्यस्रो भवति । पल्यको धान्याधारभूतोऽत्रैव प्रतीतः, स च ऊर्ध्वायत उपरि किञ्चित्संक्षिप्तः, पटहक आतोद्य विशेषः । प्रतीत एव, स च नात्यायतोऽध उपरि च समः, उभयतो विस्तीर्णचावनद्धमुखा मध्येसंकीर्णा ढकालक्षणातोद्यविशेषरूपा झल्लरी, मृदङ्गो|ऽप्यातोद्यमेव, स चोर्चायतोऽधोविस्तीर्ण उपरि च तनुकः ॥ CA lain Education a l For Privale & Personal Use Only X ww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy