________________
-C4
वृत्तिः ,
संग्रहणी
तिरिअमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥ १५६ ॥ व्याख्या-नारकभवनपतिव्यन्तरज्योतिष्ककल्पोपन्नाना अवेयकाणां अनुत्तराणां च देवानां सम्बन्धिनोऽवधेः-11 अवधिक्षेत्रस्याकारा यथासंख्यममी भवन्ति, तद्यथा-तप्राकारः पलकाकारः पटहकाकारः झलाकारः मृदङ्गाकारः पुष्पचक्रेाकारः कन्याचोलकापरपर्यायजवनालकाकारश्चावधिरिति । तपादिखरूपं च व्यक्ताभिः क्षमाश्रमणगाथाभिरेवाभिधीयते-तप्पेण समागारो, तप्पागारो स चाययत्तंसो । उद्धायओ य पल्लो, उरिंच स किंचि संखित्तो॥१॥ नचायओ समोविअ, पडहो हेटोवरिं पईओ सो। चम्मावणद्धविच्छिन्नवलयरूवा य झल्लरिआ !॥ २ ॥ उद्धायओ मुइंगो, हिट्ठा रुंदो तहोवरि तणुओ। पुप्फसिहावलिरइआ, चंगेरी पुप्फचंगेरी ॥ ३ ॥ जवनालओत्ति भण्णइ, उभो सरकंचुओ कुमारीए" इति तिर्यङ्मनुष्याणामवधिर्नानाविधसंस्थानसंस्थितो, यथा
। ७३ ॥
१ तप्रश्च किलायतव्यस्रो भवति । पल्यको धान्याधारभूतोऽत्रैव प्रतीतः, स च ऊर्ध्वायत उपरि किञ्चित्संक्षिप्तः, पटहक आतोद्य विशेषः । प्रतीत एव, स च नात्यायतोऽध उपरि च समः, उभयतो विस्तीर्णचावनद्धमुखा मध्येसंकीर्णा ढकालक्षणातोद्यविशेषरूपा झल्लरी, मृदङ्गो|ऽप्यातोद्यमेव, स चोर्चायतोऽधोविस्तीर्ण उपरि च तनुकः ॥
CA
lain Education
a
l
For Privale & Personal Use Only
X
ww.jainelibrary.org