________________
Jain Education Inter
स्वयम्भूरमणोदधौ मत्स्याः, केवलमेषां वलयाकारो नास्ति, तिर्यङ्नरावधिस्तु तदाकारोऽपि, उक्तं च- " नाणागारो तिरिअमणुएस मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं, तस्स पुण तयंपि होज्जाहि ॥ १ ॥” ॥ १५६ ॥ अथ नारकतिर्यग्नरामराणां मध्ये कस्यां कस्य दिशि प्रभूतोऽवधिरिति प्रतिपादयन्नाह -
उड् भवणवणाणं, बहुगो माणिआण हो ही नायजोइस तिरिअं, नरतिरिआणं अणेगविहो ॥ १५७ ॥
व्याख्या— भवनपतीनां व्यन्तराणां चावधिरूर्ध्वं बहुकः - प्रभूतः, तथा च पञ्चमाङ्गम् -'तएण से चमरे असुरिन्दे असुरराया चमरचञ्चाए रायहाणीए उववायसभाए जाव देवत्ताए उववन्ने पज्जत्तभावं गए समाणे उहं वीससाए ओहिणा आभोगेइ, जाव सोहम्मो कप्पो, पासइ अ तत्थ सक्कं देविन्दं देवराय" मित्यादि, चमरचञ्चायाश्चोर्ध्वं
१ यवनालकः स च कन्याचोलककोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धचरणकरूपेण कन्या परिधानेन सह सीवितो भवति येन | परिधानं नरवसन्ति, कन्यानां च मस्तक सत्कपक्षेणायं प्रक्षिप्यते, अयं चोर्ध्वसरकंचुक इति व्यपदिश्यते इति सार्धगाथात्रयविषमार्थः श्रीविशेषावश्यकभाष्यटीकायां ॥
For Private & Personal Use Only
v.jainelibrary.org