SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥ ७४ ॥ Jain Education Intr | सौधर्मोऽसंख्या ताभिर्योजन कोटीकोटीभिरिति व्यक्तं भवनपत्यवधेरूर्ध्व प्रभूतत्वं, शेषासु तु दिक्षु खल्पविषय | एवावधिः । एवमन्यत्रापि भावनीयं । तथा वैमानिकानामधः प्रभूतोऽवधिः, नारकज्योतिष्काणां तिर्यक् प्रभूतः, नरतिरश्चामनेकविधो विचित्र इति ॥ १५७ ॥ साम्प्रतं देवाधिकारमुपसंहरन्नरकाधिकारमभिधित्सुर्गाथापूर्वार्धमाह - इय देवाणं भणियं, ठिइपमुहं नारयाण वोच्छामि । व्याख्या - इति - पूर्वप्रकारेण, देवानां स्थितिप्रमुखं-स्थितिभवनावगाहना उपपातविरहच्यवनविरहएकसमयोपपा| तसंख्या एक समय च्यवनसंख्यागत्यागतिरूपं द्वारनवकं प्रसङ्गाद्वर्णादि च भणितं । इदानीमिदमेव स्थित्यादिद्वारनवकं नारकाणां सम्बन्धित्वेन वक्ष्यामि । तत्र सप्तखपि नरकपृथ्वीषु क्रमेणोत्कृष्टां जघन्यां च स्थितिं सार्द्धगाथया प्राह - इग तिनि सत्त दस सतर अयर बावीस तेत्तीसा ॥ १५८ ॥ सत्तसु पुढवी ठिई, जेट्टोवरमा य हे पुढवीए । होइ कमेण कणिट्टा, दसवाससहस्स पढमाए ॥ १५९ ॥ For Private & Personal Use Only %% % वृत्तिः. ॥ ७४ ॥ w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy