________________
संग्रहणी
॥ ७४ ॥
Jain Education Intr
| सौधर्मोऽसंख्या ताभिर्योजन कोटीकोटीभिरिति व्यक्तं भवनपत्यवधेरूर्ध्व प्रभूतत्वं, शेषासु तु दिक्षु खल्पविषय | एवावधिः । एवमन्यत्रापि भावनीयं । तथा वैमानिकानामधः प्रभूतोऽवधिः, नारकज्योतिष्काणां तिर्यक् प्रभूतः, नरतिरश्चामनेकविधो विचित्र इति ॥ १५७ ॥
साम्प्रतं
देवाधिकारमुपसंहरन्नरकाधिकारमभिधित्सुर्गाथापूर्वार्धमाह -
इय देवाणं भणियं, ठिइपमुहं नारयाण वोच्छामि ।
व्याख्या - इति - पूर्वप्रकारेण, देवानां स्थितिप्रमुखं-स्थितिभवनावगाहना उपपातविरहच्यवनविरहएकसमयोपपा| तसंख्या एक समय च्यवनसंख्यागत्यागतिरूपं द्वारनवकं प्रसङ्गाद्वर्णादि च भणितं । इदानीमिदमेव स्थित्यादिद्वारनवकं नारकाणां सम्बन्धित्वेन वक्ष्यामि । तत्र सप्तखपि नरकपृथ्वीषु क्रमेणोत्कृष्टां जघन्यां च स्थितिं सार्द्धगाथया प्राह - इग तिनि सत्त दस सतर अयर बावीस तेत्तीसा ॥ १५८ ॥ सत्तसु पुढवी ठिई, जेट्टोवरमा य हे पुढवीए । होइ कमेण कणिट्टा, दसवाससहस्स पढमाए ॥ १५९ ॥
For Private & Personal Use Only
%% %
वृत्तिः.
॥ ७४ ॥
w.jainelibrary.org