________________
संग्रहणी -
॥ ५९ ॥
Jain Education Inte
अध्यवसायविशेषात् सेवार्त्तेन पष्ठसंहननेन गम्यते । यावच्चत्वार एवाद्याः सौधर्मेशानसनत्कुमार माहेन्द्राः कल्पाः, यावदिति सीमाकरणाच्च भवनपत्यादिष्वर्वाक्तनेषु गम्यत एव, सेवार्त्तेनैवेति तु नात्रावधार्यते, संहननान्तरैरपि तेषु गमनात्, तत ऊर्ध्वं तु पश्चानुपूर्यैव कीलिकादिषु चतुर्षु संहननेषु प्रत्येकं द्वयोर्द्वयोः कल्पयोरवधिभूतयोर्वृद्धिः, यथा— कीलिकया ब्रह्मलोकलान्तकौ यावद्गम्यते, अर्द्धनाराचेन शुक्रसहस्रारौ, नाराचेनानतप्राणतौ, ऋषभनार - चेनारणाच्युतौ, प्रथमेन तु वज्रर्षभनाराचसंहननेनाविशेषेण सर्वत्र गम्यते, यावत्सिद्धिरपि ॥ ११९ ॥ संहननानि च संस्थानाविनाभावीन्यतो गाथात्रयेण संस्थानान्याह -
समचउरंसनिग्गोह - साइ वामणय खुज्ज हुंडे य ।
जीवाण छ संठाणा, सवत्थ सलक्खणं पढमं ॥ १२० ॥ नाहीइ उवरि बीअं, तइअमहो पिट्टिउअरउरवजं । सिरगीवपाणिपाए, सुलक्खणं तं चउत्थं तु ॥ १२१ ॥ विवरी पंचमगं, सवत्थ अलक्खणं भवे छहूँ ।
For Private & Personal Use Only
वृत्तिः
॥ ५९ ॥
w.jainelibrary.org