SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ णिआ २ तिविहा पन्नत्ता । तंजहा-जलयरा, थलयरा, खयरा, जाव छेवट्ठसंघयणी (णा) हुंडसंठिआ इत्यादि। कार्मग्रन्थिकास्तु संमूछिमपञ्चेन्द्रियतिरश्चामपि षट् संहननान्याहुः। सुरनैरयिका एकेन्द्रियाश्च सर्वेऽप्येतेऽसंहननाःसंहननरहिताः, संहननस्सास्थिरचनात्मकत्वात्, प्रज्ञापनामूलोत्तरटीकादिषु तथा व्याख्यातत्वात् , तेषां च तदभावात् , तथा च जीवाभिगमः "सुरनेरइआ छण्हं संघयणाणं असंघयणी" इति । पुनरत्र हेतुहेतुमद्भावेनोक्तं"नेवट्ठी नेव सिरा, नेव हारु नेव संघयणमत्थिति" । यत्तु क्वचिदेकेन्द्रियाणां सेवात क्वचिच देवानां वज्रर्षभनाराचमुक्तं, तदौपचारिकं, तथाहि-अस्थ्यात्मनः संहननाद्यः शक्तिविशेषः सोऽप्युपचारात् संहननं, शक्तिविशेषश्चात्यन्तमल्पीयानेकेन्द्रियाणामप्यस्ति, जघन्या च शक्तिः सेवाविषय इति तेषां सेवार्तमुक्तं, देवानां तु चक्रवर्त्यादिभ्योऽप्यत्यन्तमहती शक्तिः, सा चाद्यसंहननस्य विषय इति तेषामाद्यमुक्तं । एतेन 'सुत्ते सत्तिविसेसो, संघयणमिहट्टिनिचउचि' यत्कश्चिदुक्तं, तन्न सम्यक् ॥ ११८ ॥ अथ यत्संहननवशाधेषु देवेपूत्पत्तिस्तदाह छेवढेण उ गम्मइ, चउरो जा कप्प कीलिआईसु । चउसु दुदुकप्पवुड्डी, पढमेणं जाव सिद्धीवि ॥ ११९ ॥ व्याख्या-अत्र तुशब्दो विशेषे, स च 'अज्झवसायविसेसा उप्पत्ती सुरभवे' इत्यादिद्रष्टव्यः । ततोऽयमर्थः lain Education Intel For Private Personal Use Only Dr.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy